Saturday, August 15, 2015

ब्रह्मसंहिता / brahmasaṃhitā

ब्रह्मसंहिता /  brahmasaṃhitā
--
श्रीमद्भग्वद्गीता 
अध्याय 10, श्लोक 42
--
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥
--
शाङ्करभाष्ये -
अथवा > बहुना, एतेन > एवमादिना किं ज्ञातेन तव अर्जुन स्यात् सावशेषेण । अशेषतः त्वम् इमम् उच्यमानम् अर्थं श्रुणु ।विष्टभ्यः > विशेषतः स्तम्भनं दृढं कृत्वा, इदं कृत्स्नं जगद् एकांशेन >एकावयवेन एकपादेन सर्वभूतस्वरूपेण इति एतत्, तथा च मन्त्रवर्णः -’पादोऽस्य विश्वा भूतानि’ (तै.आर. 3/12) इति स्थितः अहम् इति ॥
--
http://www.sanskritimagazine.com/indian-religions/hinduism/brahma-samhita-and-multiverse/

śrīmadbhagvadgītā
--
Chapter 10 verse /42
athavā bahunaitena kiṃ jñātena tavārjuna |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||
--
--
śāṅkarabhāṣye -
athavā > bahunā, etena > evamādinā kiṃ jñātena tava arjuna syāt sāvaśeṣeṇa | aśeṣataḥ tvam imam ucyamānam arthaṃ śruṇu |viṣṭabhyaḥ > viśeṣataḥ stambhanaṃ dṛḍhaṃ kṛtvā, idaṃ kṛtsnaṃ jagad ekāṃśena >ekāvayavena ekapādena sarvabhūtasvarūpeṇa iti etat, tathā ca mantravarṇaḥ -’pādo:'sya viśvā bhūtāni’ (tai.āra. 3/12) iti sthitaḥ aham iti ||
--
Meaning : this manifest is but a quarter part of my Whole being. > ’pādo:'sya viśvā bhūtāni’ (tai.āra. 3/12)

http://geetaasandarbha.blogspot.in/search/label/%E2%80%99%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%AD%E0%A5%8D%E0%A4%AF%E2%80%99%20%2F%20%E2%80%99vi%E1%B9%A3%E1%B9%ADabhya%E2%80%99
--