Showing posts with label 14/17. Show all posts
Showing posts with label 14/17. Show all posts

Wednesday, July 31, 2019

अज्ञानम्, अज्ञानाम्,

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अज्ञानम् 5/16, 13/11, 14/16, 14/17, 16/4,
अज्ञानाम् 3/26,
--        

Wednesday, September 24, 2014

आज का श्लोक, ’रजसः’ / ’rajasaḥ’

आज का श्लोक, ’रजसः’ / ’rajasaḥ’
___________________________

’रजसः’ / ’rajasaḥ’ - रजोगुण का,

अध्याय 14, श्लोक 16,

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
--
(कर्मणः सुकृतस्य आहुः सात्त्विकम् निर्मलम् फलम् ।
रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् ॥)
--
भावार्थ :
श्रेष्ठ (सात्त्विक) कर्म का फल तो सात्त्विक अर्थात् क्लेश-निवारण, निर्मल, ज्ञान तथा वैराग्य प्रदायक कहा गया है, जबकि राजस कर्म का फल दुःख और तामस का फल अज्ञान कहा गया है ।
--
अध्याय 14, श्लोक 17,

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
--
(सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च ।
प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥)
--
भावार्थ :
सत्त्व (सत्त्वगुण) से ज्ञान का उद्भव होता है, रज (रजोगुण) से लोभ का, और तम (तमोगुण) से प्रमाद एवं मोह तथा अज्ञान का भी उद्भव होता है ।

--

’रजसः’ / ’rajasaḥ’ - of confusion, of passion (rajoguṇa),

Chapter 14, śloka 16,

karmaṇaḥ sukṛtasyāhuḥ
sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkham-
ajñānaṃ tamasaḥ phalam ||
--
(karmaṇaḥ sukṛtasya āhuḥ
sāttvikam nirmalam phalam |
rajasaḥ tu phalam duḥkham
ajñānam tamasaḥ phalam ||)
--
Meaning :
Clarity, peace and happiness, is said the fruit of a noble action (sāttvika-karma), while misery and sorrow is said the fruit of the action done in confusion (rajoguṇa), and ignorance and delusion is said the fruit of the action done without care .
--
Chapter 14, śloka 17,

sattvātsañjāyate jñānaṃ
rajaso lobha eva ca |
pramādamohau tamaso
bhavato:'jñānameva ca ||
--
(sattvāt sañjāyate jñānam
rajasaḥ lobhaḥ eva ca |
pramādamohau tamasaḥ
bhavataḥ ajñānam eva ca ||)
--
Meaning :
From  (sattva-guṇa) / attribute of harmony, comes the knowledge, from  (rajoguṇa) / attribute of passion, comes the greed, while from tamoguṇa / the attribute of inertia,  come the pramāda, / idleness, and moha / distraction, and ajñāna / ignorance as well.
 --

Sunday, September 7, 2014

आज का श्लोक, ’लोभः’ / ’lobhaḥ’

आज का श्लोक, ’लोभः’ / ’lobhaḥ’
_________________________

’लोभः’ / ’lobhaḥ’ - लालसा, लालच,

अध्याय 14, श्लोक 12,

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥
--
(लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा ।
रजसि    एतानि    जायन्ते    विवृद्धे    भरतर्षभ ॥)
--
भावार्थ :
हे भरतर्षभ (अर्जुन)! लोभ, प्रवृत्ति (रुचि) कर्मों का आरम्भ, अशान्ति, और लालसा, रजोगुण के बढ़ जाने पर  चित्त में ये सभी जन्म लेते हैं ।
--
अध्याय 14, श्लोक 17,

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
--
(सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च ।
प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥)
--
भावार्थ :
सत्त्व (सत्त्वगुण) से ज्ञान का उद्भव होता है, रज (रजोगुण) से लोभ का, और तम (तमोगुण) से प्रमाद एवं मोह तथा अज्ञान का भी उद्भव होता है ।
--
अध्याय 16, श्लोक 21,

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥
--
(त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः ।
कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥)
--
भावार्थ :
काम, क्रोध तथा लोभ इन तीन प्रकार का नरक का यह द्वार आत्मा के विनाश अर्थात् पतित होने का कारण है, अतः (अपना कल्याण चाहनेवाले को) इन तीनों को त्याग देना चाहिए,
--

’लोभः’ / ’lobhaḥ’ - greed,

Chapter 14, śloka 12,

lobhaḥ pravṛttirārambhaḥ
karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante
vivṛddhe bharatarṣabha ||
--
(lobhaḥ pravṛttiḥ ārambhaḥ
karmaṇām aśamaḥ spṛhā |
rajasi    etāni    jāyante  
vivṛddhe    bharatarṣabha ||)
--
Meaning :
O bharatarṣabha  (arjuna)! When the mode of passion (rajoguṇa) predominates (in the mind, -over satoguṇa and tamoajoguṇa), one is overtaken by greed, activity, urge for the activity, restlessness and cravings for enjoyment.
--
Chapter 14, śloka 17,

sattvātsañjāyate jñānaṃ
rajaso lobha eva ca |
pramādamohau tamaso
bhavato:'jñānameva ca ||
--
(sattvāt sañjāyate jñānam
rajasaḥ lobhaḥ eva ca |
pramādamohau tamasaḥ
bhavataḥ ajñānam eva ca ||)
--
Meaning :
From  (sattva-guṇa) / attribute of harmony, comes the knowledge, from  (rajoguṇa) / attribute of passion, comes the greed, while from tamoguṇa / the attribute of inertia,  come the pramāda, / idleness, and moha / distraction, and ajñāna / ignorence as well.
--
Chapter 16, śloka 21,

trividhaṃ narakasyedaṃ
dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhas-
tasmādetattrayaṃ tyajet ||
--
(trividham narakasya idam
dvāram nāśanam ātmanaḥ |
kāmaḥ krodhaḥ tathā lobhaḥ 
tasmāt etat trayam tyajet ||)
--
Meaning :
Desire, anger and greed are the three kinds of the door that take to hell, therefore (one wishing well of oneself) should abstain from these three.
--

Monday, July 14, 2014

आज का श्लोक, ’सत्त्वात्’ / ’sattvāt’

आज का श्लोक,  ’सत्त्वात्’ /  ’sattvāt’ 
_________________________________

’सत्त्वात्’ /  ’sattvāt’ - सतोगुण से,

अध्याय 14, श्लोक 17,

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
--
(सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च ।
प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥)
--
भावार्थ :
सत्त्व (सत्त्वगुण) से ज्ञान का उद्भव होता है, रज (रजोगुण) से लोभ का, और तम (तमोगुण) से प्रमाद एवं मोह तथा अज्ञान का भी उद्भव होता है ।

--
’सत्त्वात्’ /  ’sattvāt’ - from the attribute sattvaguṇa (harmony) of mind,

Chapter 14, śloka 17,

sattvātsañjāyate jñānaṃ
rajaso lobha eva ca |
pramādamohau tamaso
bhavato:'jñānameva ca ||
--
(sattvāt sañjāyate jñānam
rajasaḥ lobhaḥ eva ca |
pramādamohau tamasaḥ
bhavataḥ ajñānam eva ca ||)
--
Meaning :
From  (sattva-guṇa) / attribute of harmony, comes the knowledge, from  (rajoguṇa) / attribute of passion, comes the greed, while from tamoguṇa / the attribute of inertia,  come the pramāda, / idleness, and moha / distraction, and ajñāna / ignorance as well.
 --

Thursday, June 5, 2014

आज का श्लोक, ’सञ्जायते’ / ’sañjāyate’,

आज का श्लोक,  ’सञ्जायते’ /  ’sañjāyate’, 
_________________________________

’सञ्जायते’ /  ’sañjāyate’, - उत्पन्न होता / होती है,

अध्याय 2, श्लोक 62,
ध्यायतो विषयान्पुन्सः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ।
--
(ध्यायतः विषयान् पुन्सः सङ्गः तेषु उपजायते ।
सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते ॥
--
भावार्थ :
जब मनुष्य (का मन) विषयों का चिन्तन करता है तो उसके मन में उन विषयों से आसक्ति (राग या द्वेष की-बुद्धि) पैदा होती है, उस आसक्ति के फलस्वरूप उन विषयों से संबंधित विशिष्ट कामनाएँ उत्पन्न होने लगती हैं । और कामनाओं से क्रोध का उद्भव होता है ।  

--
अध्याय  13, श्लोक 26
--
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥
--
(यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तत् विद्धि भरतर्षभ ॥)
--
भावार्थ :
हे भरतर्षभ (अर्जुन)! जहाँ तक, जितना भी कुछ स्थावर और जंगम,  व्यक्त रूप में अस्तित्व में आता है, वह सभी सत्त्व की ही अभिव्यक्ति है और इसलिए , क्षेत्र तथा क्षेत्रज्ञ के संयोग से ही उसको संभव जानो ।
--
अध्याय 14, श्लोक 17,

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
--
(सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च ।
प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥)
--
भावार्थ :
सत्त्व (सत्त्वगुण) से ज्ञान का उद्भव होता है, रज (रजोगुण) से लोभ का, और तम (तमोगुण) से प्रमाद एवं मोह तथा अज्ञान का भी उद्भव होता है ।

--

’सञ्जायते’ /  ’sañjāyate’, - comes into existence, takes place, happens, is born from,

Chapter 2, śloka 62,
dhyāyato viṣayānpunsaḥ
saṅgasteṣūpajāyate |
saṅgātsañjāyate kāmaḥ
kāmātkrodho:'bhijāyate |
--
(dhyāyataḥ viṣayān punsaḥ
saṅgaḥ teṣu upajāyate |
saṅgāt sañjāyate kāmaḥ
kāmāt krodhaḥ abhijāyate ||
--
Meaning :
When one thinks of the objects (of desires), this causes attachment with them, from the attachment comes the desire for those objects and there-from the anger.
--

Chapter 13, śloka 26,

yāvatsañjāyate kiñcit-
sattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt-
tadviddhi bharatarṣabha ||
--
(yāvat sañjāyate kiñcit
sattvam sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt
tat viddhi bharatarṣabha ||)
--
Meaning :
O bharatarShabha (arjuna) ! Whatever movable or not-moving comes into being and is seen as manifest, Know well, this essence is there because of the contact between the 'known' and the one who knows this 'known'.
--
[§ It may be noted that there are 2 kinds of movable / not-moving objects :
The 5 elements (mahAbhUtAni) and the beings (bhUtAni).
Again the 5 elements and the beings (bhUtAni) are 'sentient', where-as the objects that are in-sentient are the part and whole of 'kShetra' (The known). The One, who 'knows' the 'known' is the ''kShetrajna'.
This way we come across 'a consciousness' associated with all 'beings', which live a dual nature. On the one hand they are the 'individual', and on the other hand, the pure 'One' / The One Who just 'knows' the 'known' without participating in any way in the actions.]
--
Chapter 14, śloka 17,

sattvātsañjāyate jñānaṃ
rajaso lobha eva ca |
pramādamohau tamaso
bhavato:'jñānameva ca ||
--
(sattvāt sañjāyate jñānam
rajasaḥ lobhaḥ eva ca |
pramādamohau tamasaḥ
bhavataḥ ajñānam eva ca ||)
--
Meaning :
From  (sattva-guṇa) / attribute of harmony, comes the knowledge, from  (rajoguṇa) / attribute of passion, comes the greed, while from tamoguṇa / the attribute of inertia,  come the pramāda, / idleness, and moha / distraction, and ajñāna / ignorance as well.
 --