Showing posts with label 3/24. Show all posts
Showing posts with label 3/24. Show all posts

Tuesday, September 3, 2019

इमे, इमौ, इयम्

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
इमे 1/33, 2/12, 2/18, 3/24,
इमौ 15/16,
इयम् 7/4, 7/5,
--      

इमाम्, इमान्, इमाः

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
इमाम् 10/16, 18/17,
इमान् 2/39, 2/42,
इमाः 3/24, 10/6,
--             

Saturday, August 24, 2019

अहम् / अहं ... 1.

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index
--
अहम् / अहं  1/22, 1/23, 2/4, 2/7, 2/12, 3/2, 3/23, 3/24, 3/27,
-- 

Monday, September 8, 2014

आज का श्लोक, ’लोकाः’/ ’lokāḥ’

आज का श्लोक, ’लोकाः’/ ’lokāḥ’  
_________________________

’लोकाः’/ ’lokāḥ’  -मनुष्य, संसार, दृश्य-जगत्,

अध्याय 3, श्लोक 24,

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
--
(उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत्-अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥)
--
भावार्थ :
यदि मैं कर्म न करूँ (तो) ये सब मनुष्य नष्ट-भ्रष्ट हो जाएँ और मैं सङ्करता का कारण तथा इस प्रकार इस समस्त प्रजा को विनष्ट करनेवाला हो जाऊँ ।
--
अध्याय 8, श्लोक 16,

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥
--
(आब्रह्म-भुवनात् लोकाः पुनरावर्तिनः अर्जुन ।
माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥)
--
 भावार्थ :
हे अर्जुन! ब्रह्म सहित, समस्त ही लोक (अर्थात् छोटे-बड़े सभी) बारम्बार प्रकट और अप्रकट हुआ करते हैं, किन्तु हे कौन्तेय (अर्जुन)! मुझे प्राप्त हो जाने के बाद ऐसा पुनः पुनः आवागमन फिर नहीं होता ।  
--
अध्याय 11, श्लोक 23,

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥
--
(रूपम् महत् ते बहुवक्त्र्-नेत्रम्
महाबाहो बहुबाहु-ऊरु-पादम् ।
बहु-उदरम् बहुदंष्ट्राकरालम्
दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥)
--
भावार्थ :
हे महाबाहु! आपके अनेक मुखों तथा नेत्रों युक्त, अनेक भुजाओं, जङ्घाओं तथा पैरोंवाले, अनेक उदरोंवाले एवं बहुत सी विकराल दाढ़ोंवाले इस महान् रूप को देखकर, सब लोग व्याकुल हो रहे हैं तथा मैं भी (इसी प्रकार से व्याकुल हो रहा हूँ) ।
--
अध्याय 11, श्लोक 29,

यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव विशन्ति लोका-
स्तवापि वक्त्राणि समृद्धवेगाः ॥
--
(यथा प्रदीप्तम् ज्वलनम् पतङ्गाः
विशन्ति नाशाय समृद्धवेगाः ।
तथा एव नाशाय विशन्ति लोकाः 
तव अपि वक्त्राणि समृद्धवेगाः ॥)
--
भावार्थ :
नाशोन्मुख पतंगे जैसे प्रदीप्त अग्नि में तीव्र वेग से प्रविष्ट होते हैं उसी प्रकार से सारे लोक भी आपके मुखों में अपने नाश के लिए प्रविष्ट हो रहे हैं ।

--

’लोकाः’/ ’lokāḥ’  - the worlds, the people,

Chapter 3, śloka 24,

utsīdeyurime lokā 
na kuryāṃ karma cedaham |
saṅkarasya ca kartā syām-
upahanyāmimāḥ prajāḥ ||
--
(utsīdeyuḥ ime lokāḥ 
na kuryām karma cet-aham |
saṅkarasya ca kartā syām
upahanyām imāḥ prajāḥ ||)
--
Meaning :
If I cease to work, these worlds will perish and I shall be the cause of mixed tendencies, of confusion and destruction.
--
Chapter 8, śloka 16,

ābrahmabhuvanāllokāḥ 
punarāvartino:'rjuna |
māmupetya tu kaunteya
punarjanma na vidyate ||
--
(ābrahma-bhuvanāt lokāḥ 
punarāvartinaḥ arjuna |
mām upetya tu kaunteya
punarjanma na vidyate ||)
--
Meaning :
arjuna! Beginning with Brahma (The Supreme manifest form), all existent forms undergo cycles of  manifestation and dissolution, but O kaunteya (arjuna)! Having attained ME, there is no rebirth (such repetition) any more.
--
Chapter 11, śloka 23,

rūpaṃ mahatte bahuvaktranetraṃ
mahābāho bahubāhūrupādam |
bahūdaraṃ bahudaṃṣṭrākarālaṃ
dṛṣṭvā lokāḥ pravyathitāstathāham ||
--
(rūpam mahat te bahuvaktr-netram
 mahābāho bahubāhu-ūru-pādam |
bahu-udaram bahudaṃṣṭrākarālam
dṛṣṭvā lokāḥ pravyathitāḥ tathā aham ||)
--
Meaning :
Seeing Your Magnificent Form, embodied with many faces, many eyes, with many arms, thighs, feet, with as many bellies, and mouths gaping with fierce jaws, O mahābāhu (Of mighty arms)! the worlds tremble and I too with them, O Lord!  
--
Chapter 11, śloka 29,

yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavegāḥ |
tathaiva viśanti lokā-
stavāpi vaktrāṇi samṛddhavegāḥ ||
--
(yathā pradīptam jvalanam pataṅgāḥ
viśanti nāśāya samṛddhavegāḥ |
tathā eva nāśāya viśanti lokāḥ 
tava api vaktrāṇi samṛddhavegāḥ ||)
--
Meaning : Attracted to their own destruction, these people are entering your mouths with fast speed, exactly like the moths entering a blazing fire.
--




Tuesday, June 10, 2014

आज का श्लोक, ’सङ्करस्य’ / ’saṅkarasya’

आज का श्लोक,  ’सङ्करस्य’ /  ’saṅkarasya’
_________________________________

’सङ्करस्य’ /  ’saṅkarasya’ - वर्णसंकरता का,

अध्याय 3, श्लोक 24,
--
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
--
(उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत्-अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥)
--
भावार्थ :
यदि मैं कर्म न करूँ (तो) ये सब मनुष्य नष्ट-भ्रष्ट हो जाएँ और मैं सङ्करता का कारण तथा इस प्रकार इस समस्त प्रजा को विनष्ट करनेवाला हो जाऊँ ।
--
’सङ्करस्य’ /  ’saṅkarasya’ - of mixed breeds,

Chapter 3, śloka 24,

utsīdeyurime lokā
na kuryāṃ karma cedaham |
saṅkarasya ca kartā syām-
upahanyāmimāḥ prajāḥ ||
--
(utsīdeyuḥ ime lokāḥ
na kuryām karma cet-aham |
saṅkarasya ca kartā syām
upahanyām imāḥ prajāḥ ||)

--
Meaning :
If I cease to work, these worlds will perish and I shall be the cause of mixed tendencies, of confusion and destruction.
 
--

Friday, February 28, 2014

आज का श्लोक, ’स्याम्’ / 'syAm'

आज का श्लोक, ’स्याम्’ / 'syAm'
__________________________

’स्याम्’ / 'syAm' - (मैं) हो जाऊँगा ।
( 'होने' के अर्थ में,  ’अस्’ धातु, ’होने’ के अर्थ में,
-’विधिलिङ्’ उत्तम पुरुष एकवचन ।)
 --
अध्याय 3, श्लोक 24,
--
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
--
(उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत्-अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥)
--
भावार्थ :
यदि मैं कर्म न करूँ (तो) ये सब मनुष्य नष्ट-भ्रष्ट हो जाएँ और मैं सङ्करता का करनेवाला तथा इस प्रकार इस समस्त प्रजा को विनष्ट करनेवाला हो जाऊँ ।
--
अध्याय 18, श्लोक 70,
--
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥
--
(अध्येष्यते च यः इमम् धर्म्यम् संवादम्-आवयोः ।
ज्ञानयज्ञेन तेन-अहम् इष्टः स्याम्-इति मे मतिः ॥)
--
भावार्थ :
हमारे मध्य हुए इस संवादरूपी धर्मप्रेरक गीताशास्त्र का जो भी मनुष्य अध्ययन करेगा, उसके द्वारा किए जानेवाले इस ’ज्ञानयज्ञ’ से वह मेरी अभीष्ट पूजा करेगा, ऐसा मेरा मत है ।
--

’स्याम्’ / 'syAm' - (I) will be.
--

Chapter 3, shloka 24,
--
utsIdeyurime lokA
na kuryAM karma chedahaM |
sankarasya cha kartA syAM-
upahanyAM-imAH prajAH ||
--
Meaning :
If I cease to work, these worlds will perish and I shall be the cause of confusion and destruction.
--
Chapter 18, shloka 70,
--
adhyeShyate cha ya imaM
dharmyaM saMvAdamAvayoH |
jnAnayajnena tenAhaM-
iShTaH syAm-iti me matiH ||
--
Meaning :
Whosoever shall study this sacred dialogue of ours shall be worshiping Me, by means of the sacrifice known as 'jnAna-yajna' (-the way of Intelligence).
--