Wednesday, July 19, 2023

स्वे स्वे कर्मण्यभिरतः

अध्याय १८,

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।।४५।।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।४६।।

श्रेयान्स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्।।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।।४७।।

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः।।४८।।

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।।

नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति।।४९।।

--

प्रकृतेर्गुणसम्मूढा सज्जन्ते गुणकर्मसु।।


अध्याय ४,

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्।।१३।।

***