Showing posts with label 1/15. Show all posts
Showing posts with label 1/15. Show all posts

Saturday, August 9, 2014

आज का श्लोक, ’वृकोदरः / ’vṛkodaraḥ’

आज का श्लोक,
’वृकोदरः / ’vṛkodaraḥ’
___________________________

’वृकोदरः / ’vṛkodaraḥ’ - भीम, (वृक -भेड़िया, जो बहुत खाता है, जिसके पेट में अग्नि हो -वृकोदर)

अध्याय 1, श्लोक 15,

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः
--
(पाञ्चजन्यम् हृषीकेशः देवदत्तम् धनञ्जयः ।
पौण्ड्रम् दध्मौ महाशङ्खम् भीमकर्मा वृकोदरः ॥)
--
भावार्थ :
हृषीकेश (भगवान् श्रीकृष्ण) ने पाञ्चजन्य नामक शङ्ख, धनञ्जय (अर्जुन) ने देवदत्त नामक शङ्ख, तथा भयानक कर्म करनेवाले वृकोदर (बहुत भक्षण करनेवाले) भीम ने पौण्ड्र नामक महाशङ्ख बजाया ।    
--
वृकोदरः / ’vṛkodaraḥ’ - One who devours a lot,  one, hungry like a wolf,

Chapter 1, श्लोक 15,

pāñcajanyaṃ hṛṣīkeśo
devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ
bhīmakarmā vṛkodaraḥ ||
--
(pāñcajanyam hṛṣīkeśaḥ
devadattam dhanañjayaḥ |
pauṇḍram dadhmau mahāśaṅkham
bhīmakarmā vṛkodaraḥ ||)
--
Meaning :
hṛṣīkeśa (śrīkṛṣṇa) blew His conch named pāñcajanya, dhanañjaya (arjuna) blew his conch named devadatta, and vṛkodaraḥ (bhīma) of terrible deeds blew his mighty conch named pauṇḍra.
--



Thursday, January 23, 2014

आज का श्लोक / 'हृषीकेशः' / ' hRShIkeshaH'

आज का श्लोक / 'हृषीकेशः' / ' hRShIkeshaH'
_________________________________

अध्याय 1, श्लोक 15,
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं  भीमकर्मा वृकोदरः ॥
--
अध्याय 1, श्लोक 24,
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा  रथोत्तमम् ॥
--
अध्याय 2 , श्लोक 10
तमुवाच हृषीकेशः प्रहसन्निव  भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥
--
हृषीकेशः  और हृषीकेशो दोनों समानार्थक हैं ।
दोनों का तात्पर्य है 'कृष्ण' ।
--
 'हृषीकेशः' / ' hRShIkeshaH'
Chapter 1, shloka 15,
--
pAnchajanyaM hRiShIkesho
devadattaM dhananjayaH |
pounDraM dadhmou mahAshankhaM
bhImakarmA vRkodaraH ||
--
Chapter 1, shloka 24.
--
evamukto hRiShIkesho
guDAkeshena bhArata |
senayorubhayormadhye
sthApayitvA rathottamaM ||
--
Chapter 2, shloka 10,
--
tamuvAcha  hRShIkeshaH
prahasanniva bhArat |
senayorubhayormadhye
viShIdantamidaM vachaH ||
--
hRShIkeshaH,  hRiShIkesho, both  mean ShriKrishna.
--