Showing posts with label 10/17. Show all posts
Showing posts with label 10/17. Show all posts

Friday, June 4, 2021

विभूति-योग

7.

(उत्तरगीता)

महाराज युधिष्ठिर ने भगवान् श्रीकृष्ण से प्रश्न किया :

हे कृष्ण! 

अध्याय १० :

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय। 

मुनीनामप्यहं व्यासः कवीनामुशना कविं।। ३७

उक्त श्लोक का अभिप्राय क्या है, कृपया कहें !

युधिष्ठिर के द्वारा यह निवेदन किए जाने पर श्रीकृष्ण ने कहा :

युधिष्ठिर! 

ध्यानपूर्वक सुनो! इससे पूर्व अर्जुन ने मुझसे कहा था :

सर्वमेतदृतं मन्ये यन्मां वदसि केशव। 

न ही ते भगवन्व्यक्तिं विदुर्देवा न दानवाः।। १४

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।

भूतभावन भूतेश देवदेव जगत्पते।। १५

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः। 

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि।। १६

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्। 

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।। १७

विस्तरेणात्मनो योगं विभूतिं च जनार्दन। 

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ।। १८

अर्जुन के द्वारा यह जिज्ञासा की जाने पर मैंने उससे कहा :

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः। 

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे।। १९

अहमात्मा गुडाकेश सर्वभूताशयस्थितः। 

अहमादिश्च मध्यं च भूतानामन्त एव च।। २०

युधिष्ठिर!  

तब मैंने अर्जुन से कहा :

अर्जुन!  वस्तुतः तो मैं 'अहं' - आत्मा की तरह समस्त भूत-मात्रों के हृदय में ही निवास करता हूँ, और इसलिए वही मेरा परमधाम है, किन्तु व्यक्त रूप में जिन विभूतियों के माध्यम से मैं भक्तों के समक्ष प्रस्तुत होता हूँ उन्हें तुम प्रधानतः इस प्रकार से जानो! 

.. .. .. 

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। 

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।। २१

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना।। २२

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्। 

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ।।२३

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। 

सेनानीनामहं स्कन्दः सरसामस्मि सागरः।। २४

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय।। २५

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। 

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।। २६

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। 

ऐरावतं गजेन्द्राणां नराणां च नराधिपम्।। २७

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। 

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।। २८

अनन्तश्चास्मि नागानां वरुणो यादसामहम्। 

पितृृणामर्यमा चास्मि यमः संयमतामहम् ।। २९

('पितृणां' > 'तृ' में ऋकार दीर्घ है, जिसे यहाँ लिखने की सुविधा नहीं होने से यह त्रुटि सुधार लें।) 

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।। ३०

पवनः पवतामस्मि रामः शस्त्रभृतामहम्।

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।। ३१

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्।। ३२

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च। 

अहमेवाक्षयः कालो धाताहं विश्वतोमुखः।। ३३

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। 

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।। ३४

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्। 

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।। ३५

द्यूतं छलयतामस्मि तेजस्तेजस्वितामहम्। 

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्वतामहम् ।।३६

और हे युधिष्ठिर! 

इसी क्रम में मैंने अर्थात् वसुदेव के पुत्र वासुदेव ने अपना उल्लेख करते हुए कहा :

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।

मुनीनामप्यहं व्यासः कवीनामुशना कविः।। ३७

ये सभी मेरी ही अर्थात् एकमेव मुझ परमात्मा की ही विभूतियाँ हैं। इसलिए युधिष्ठिर! इनमें से प्रत्येक ही मैं ही हूँ, और इसीलिए तुम, हे अर्जुन! इनमें से किसी भी विभूति में मेरी भावना करते हुए यदि मेरी उपासना करो, तो भी तुम एकमात्र मुझे ही प्राप्त हो जाओगे!

(इस प्रकार 'एकेश्वरवाद' की मर्यादा का संकेत किया गया।) 

हे युधिष्ठिर! 

मैं (अहम् - आत्मा) एक भी हूँ,  एक नहीं भी हूँ।*

मैं (अहम् -आत्मा) अनेक भी हूँ,  अनेक नहीं भी हूँ।*

मैं (अहम् -आत्मा)  शून्य भी हूँ,  अशून्य (शून्य नहीं भी) हूँ।*

मेरा वर्णन इस प्रकार से भी किया जाता है :

(अध्याय २)

नासतो विद्यते भावो नाभावो विद्यते सतः।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।। १६

(*तुलना करें देवी अथर्वशीर्ष से)

तथा :

यो वै रुद्रो स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः। १

...यश्च विष्णुस्तस्मै वै नमो नमः। २

यश्च स्कन्दः...। ३

यश्च इन्द्रः ...। ४

यश्च अग्निः ... । ५

यश्च वायुः ... । ६

यश्च सूर्यः। ७

यश्च सोमः । ८

अष्टौ ग्रहाः। ९

अष्टौ प्रतिग्रहाः।  १०

यच्च भूः। ११

यच्च भुवः । १२

यच्च स्वः । १३

यच्च महः । १४

या च पृथिवी । १५

यच्चान्तरिक्षं।  १६

या च द्यौ । १७

याश्चापः । १८

यच्च तेजः । १९

यश्च कालः । २०

यश्च यमः । २१

यश्च मृत्युः । २२

यच्चामृतं । २३

यच्चाकाशं । २४

यच्च विश्वं । २५

यच्च स्थूलं । २६

यच्च सूक्ष्मं । २७

यच्च शुक्लं । २८

यच्च कृष्णं । २९

यच्च कृत्स्नं । ३०

यच्च सत्यं । ३१

यच्च सर्वं । ३२

तस्मै वै रुद्राय नमो नमः।। 

(- शिवाथर्वशीर्षम्,

 इस प्रकार बहुदेववाद की मर्यादा को दर्शाया गया।)

इस प्रकार रुद्र (महादेव) सहित १+३२ = ३३ 'कोटि' के देवों के स्वरूप को स्पष्ट किया गया।) 

***

[प्रसंगवश :

क्रमशः १९, २०, २१, तथा २२ से वर्तमान कोरोना के संबंध का अनुमान किया जा सकता है, और यदि यह सत्य है तो वर्ष २३ में नए संसार की सृष्टि होगी ऐसा कहा जा सकता है।]

------ 






Monday, August 26, 2019

अहम् / अहं ... 5.

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अहम् / अहं 9/22, 9/24, 9/26, 9/29, 10/1, 10/2, 10/8, 10/11, 10/17,
-- 

Thursday, August 22, 2019

असि ... continued...

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
असि 8/2, 10/17, 11/38, 11/40, 11/42, 11/43, 11/52, 11/53,
-- 

Monday, October 6, 2014

आज का श्लोक, ’योगिन्’ / ’yogin’

आज का श्लोक, ’योगिन्’ / ’yogin’ 
__________________________

’योगिन्’ / ’yogin’ - हे योगेश्वर (श्रीकृष्ण) !

अध्याय 10, श्लोक 17,

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥
--
(कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् ।
केषु केषु च भावेन चिन्त्यः असि भगवन् मया ॥)
--
भावार्थ :
हे योगेश्वर (श्रीकृष्ण)! मैं आपका निरन्तर चिन्तन किस विधि कर सकूँगा? हे भगवन्! आप किन किन भावों (रूपों) के माध्यम से आप मेरे लिए चिन्तन के इष्ट हो सकते हैं ?  
--

’योगिन्’ / ’yogin’ - O Lord of yoga (śrīkṛṣṇa) !

Chapter 10, śloka 17,

kathaṃ vidyāmahaṃ yogiṃs-
tvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyo:'si bhagavanmayā ||
--
(katham vidyām aham yogin 
tvām sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyaḥ asi bhagavan mayā ||)
--
Meaning :
O yogin (Lord of yoga)! How should I be able to think of You always? What are Your various forms through which You are accessible to the devotee for contemplation?
--

Thursday, August 28, 2014

आज का श्लोक, ’विद्याम्’ / ’vidyām’

आज का श्लोक, ’विद्याम्’ / ’vidyām’
___________________________

’विद्याम्’ / ’vidyām’ - (मैं) जानूँगा, जान सकूँगा?

अध्याय 10, श्लोक 17,

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥
--
(कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् ।
केषु केषु च भावेन चिन्त्यः असि भगवन् मया ॥)
--
भावार्थ :
हे योगेश्वर (श्रीकृष्ण)! मैं आपका निरन्तर चिन्तन किस विधि कर सकूँगा? हे भगवन्! आप किन किन भावों (रूपों) के माध्यम से आप मेरे लिए चिन्तन के लिए इष्ट हो सकते हैं ?  
--
’विद्याम्’ / ’vidyām’ - shall I be able to know,

Chapter 10, śloka 17,

kathaṃ vidyāmahaṃ yogiṃs-
tvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyo:'si bhagavanmayā ||
--
(katham vidyām aham yogin
tvām sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyaḥ asi bhagavan mayā ||)
--
Meaning :
O yogin (Lord of yoga)! How should I be able to think of You always? What are Your various forms through which You are accessible to the devotee for contemplation?
--

Sunday, July 13, 2014

आज का श्लोक, ’सदा’ / ’sadā’

आज का श्लोक, ’सदा’ / ’sadā’
_________________________

’सदा’ / ’sadā’ - सतत, निरन्तर,

अध्याय 5, श्लोक 28,

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥
--
(यतेन्द्रियमनोबुद्धिः मुनिः मोक्षपरायणः ।
विगतेच्छाभयक्रोधः यः सदा मुक्तः एव सः॥)
--
भावार्थ :
जो मुमुक्षु मुनि इन्द्रियों मन (अवधान) तथा बुद्धि (अर्थात् मन की प्रवृत्ति) को यत्नपूर्वक साधते हुए, इच्छा, भय तथा क्रोध से उनसे मुक्त रहता है, वह सदा ही मुक्त होता है ।
--
अध्याय 6, श्लोक 15,

युञ्जनेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थानमधिगच्छति ॥
--
(युञ्जन् एवम् सदा आत्मानम् योगी नियतमानसः ।
शान्तिम् निर्वाणपरमाम् मत्संस्थाम् अधिगच्छति ॥)
--
भावार्थ :
आपने-आप को (अपने मन, चित्त को) सतत मुझमें संलग्न रखते हुए योगी इस प्रकार से मुझमें स्थित निर्वाणरूपी परम शान्ति को प्राप्त हो जाता है ।
--
अध्याय 6, श्लोक 28,

युञ्जनेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥
--
(युञ्जन् एवं सदा आत्मानम् योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शम् अत्यन्तम् सुखम् अश्नुते ॥)
--
भावार्थ :
पापरहित योगी अपने चित्त को निरन्तर उस ब्रह्म में संलग्न रखते हुए अनायास ही ब्रह्म के संस्पर्श के अनन्त आनन्द को अनुभव करने लगता है ।
--
अध्याय 8, श्लोक 6,
--
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥
--
(यम् यम् वा अपि स्मरन्-भावम् त्यजति-अन्ते कलेवरं ।
तं तं-एव-एति कौन्तेय सदा तद्भाव भावितः ॥)
--
अथवा (अर्थात् यह भी कहा जा सकता है कि), हे कौन्तेय अर्जुन! जिस जिस भी भाव को मनुष्य अपने अन्तकाल के आने पर स्मरण कर रहा होता है, देह को त्यागते समय वह उसी-उसी भाव को प्राप्त हो जाता है, क्योंकि वह उसी भाव से भावित हो रहा होता है ।
--
अध्याय 10, श्लोक 17,

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥
--
(कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् ।
केषु केषु च भावेन चिन्त्यः असि भगवन् मया ॥)
--
भावार्थ :
हे योगेश्वर (श्रीकृष्ण)! मैं आपका निरन्तर चिन्तन किस विधि कर सकूँगा? हे भगवन्! आप किन किन भावों (रूपों) के माध्यम से आप मेरे लिए चिन्तन के लिए इष्ट हो सकते हैं ?  
--
अध्याय 18, श्लोक 56,

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥
--
(सर्वकर्माणि अपि सदा कुर्वाणः मद्व्यपाश्रयः ।
मत्प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥)
--
भावार्थ :
मुझमें समाहित चित्त से सदैव सभी (विभिन्न) कर्मों को करते हुए भी (पिछले श्लोक 55 में वर्णित मेरा भक्त) मेरी कृपा से अविनाशी परम पद (अर्थात् मुझको ) पा लेता है ।
--

’सदा’ / ’sadā’ - always, at all times,

Chapter 5, śloka 28,

yatendriyamanobuddhir-
munirmokṣaparāyaṇaḥ |
vigatecchābhayakrodho
yaḥ sadā mukta eva saḥ ||
--
(yatendriyamanobuddhiḥ
muniḥ mokṣaparāyaṇaḥ |
vigatecchābhayakrodhaḥ
yaḥ sadā muktaḥ eva saḥ||)
--
Meaning :
The seeker after liberation, who practices yoga by keeping the senses, mind and intellect together in order, one who is free from desire, fear and anger is already liberated in life, and for ever.
--

Chapter 6, śloka 15,

yuñjanevaṃ sadātmānaṃ
yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ
matsaṃsthānamadhigacchati ||
--
(yuñjan evam sadā ātmānam
yogī niyatamānasaḥ |
śāntim nirvāṇaparamām
matsaṃsthām adhigacchati ||)
--
Meaning :
In this way a yogī, keeping himself (his mind and attention) always fixed in Me, attains the peace supreme of nirvāṇa, which has I AM the abode.
--
Chapter 6, śloka 28,

yuñjanevaṃ sadātmānaṃ
yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśam-
atyantaṃ sukhamaśnute ||
--
(yuñjan evaṃ sadā ātmānam
yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśam
atyantam sukham aśnute ||)
--
Meaning :
Freed from the sins, the aspirant yogī fixing one's mind always upon the Self that is Reality only, easily attains the delight of the infinite bliss Which is That (Brahman).  
--
Chapter 8, śloka 6,

yaṃ yaṃ vāpi smaranbhāvaṃ
tyajatyante kalevaram |
taṃ tamevaiti kaunteya
sadā tadbhāvabhāvitaḥ ||
--
(yam yam vā api smaran-bhāvam
 tyajati-ante kalevaraṃ |
taṃ taṃ-eva-eti kaunteya
sadā tadbhāva bhāvitaḥ ||)
--
Meaning :
O kaunteya (arjuna)! Whatever state of being one thinks of when one leaves the body, one attains the same after his death.
--
Chapter 10, śloka 17,

kathaṃ vidyāmahaṃ yogiṃs-
tvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyo:'si bhagavanmayā ||
--
(katham vidyām aham yogin
tvām sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyaḥ asi bhagavan mayā ||)
--
Meaning :
O yogin (Lord of yoga)! How should I be able to think of You always? What are Your various forms through which You are accessible to the devotee for contemplation?
--
Chapter 18, śloka 56,

sarvakarmāṇyapi sadā 
kurvāṇo madvyapāśrayaḥ
matprasādādavāpnoti
śāśvataṃ padamavyayam ||
--
(sarvakarmāṇi api sadā 
kurvāṇaḥ madvyapāśrayaḥ |
matprasādāt avāpnoti
śāśvatam padam avyayam ||)
--
Meaning :
With mind dedicated to Me, performing all actions (that fall to his lot according to destiny) with dispassion, (My devotee, as described in the earlier śloka 55 of this Chapter 18) by My Grace attains the Supreme Imperishable State (That is Me only).
--