Thursday, August 28, 2014

आज का श्लोक, ’विद्याम्’ / ’vidyām’

आज का श्लोक, ’विद्याम्’ / ’vidyām’
___________________________

’विद्याम्’ / ’vidyām’ - (मैं) जानूँगा, जान सकूँगा?

अध्याय 10, श्लोक 17,

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥
--
(कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् ।
केषु केषु च भावेन चिन्त्यः असि भगवन् मया ॥)
--
भावार्थ :
हे योगेश्वर (श्रीकृष्ण)! मैं आपका निरन्तर चिन्तन किस विधि कर सकूँगा? हे भगवन्! आप किन किन भावों (रूपों) के माध्यम से आप मेरे लिए चिन्तन के लिए इष्ट हो सकते हैं ?  
--
’विद्याम्’ / ’vidyām’ - shall I be able to know,

Chapter 10, śloka 17,

kathaṃ vidyāmahaṃ yogiṃs-
tvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyo:'si bhagavanmayā ||
--
(katham vidyām aham yogin
tvām sadā paricintayan |
keṣu keṣu ca bhāveṣu
cintyaḥ asi bhagavan mayā ||)
--
Meaning :
O yogin (Lord of yoga)! How should I be able to think of You always? What are Your various forms through which You are accessible to the devotee for contemplation?
--

No comments:

Post a Comment