Friday, August 29, 2014

आज का श्लोक, ’विद्धि’ / ’viddhi’ -2.

आज का श्लोक,  ’विद्धि’ / ’viddhi’ -2.
____________________________

’विद्धि’ / ’viddhi’  - जानो,

अध्याय 10, श्लोक 24,

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेननानीनामहं स्कन्दः सरसामस्मि सागरः ॥
--
(पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥)
--
भावार्थ :
पुरोहितों में प्रधान बृहस्पति मुझको ही जानो । और, हे पार्थ (अर्जुन)! सेनाप्रमुखों में मैं स्कन्द तथा जलाशयों में हूँ सागर ।
--

अध्याय 10, श्लोक 27,

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥
--
(उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृतोद्भवम् ।
ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् ॥)
--
भावार्थ :
अश्वों में उच्चैःश्रवा नामक अश्व, -जो अमृत के साथ उत्पन्न हुआ,  मुझको जानो, श्रेष्ठ हाथियों में ऐरावत नामक गजराज, तथा मनुष्यों में राजा मुझको जानो ।
--
अध्याय 13, श्लोक 2,

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥
--
(क्षेत्रज्ञम् च अपि माम् विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोः ज्ञानम् यत् तत् ज्ञानम् मतं मम ॥)
--
भावार्थ :
हे भारत (हे अर्जुन)! इन देहरूपी समस्त क्षेत्रों में क्षेत्रज्ञ भी तुम मुझको ही  जानो ।  इस प्रकार का क्षेत्र एवं क्षेत्रज्ञ का जो ज्ञान है, मेरे मत में वही ज्ञान (साङ्ख्य में वर्णित, तथा अन्यत्र कहा जानेवाला आत्म-ज्ञान और परम ज्ञान भी) है । 
--
टिप्पणी :
जैसा कि इसी अध्याय 13 के पूर्व के श्लोक 1 में क्षेत्र एवं क्षेत्रज्ञ के विषय में कहा गया । 
--
अध्याय 13, श्लोक 19,

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥
--
(प्रकृतिम् पुरुषम् च एव विद्धि अनादी उभौ अपि ।
विकाराम् च गुणान् च एव विद्धि प्रकृतिसम्भवान् ॥)
--
भावार्थ :
प्रकृति तथा पुरुष, इन दोनों को ही अनादि जानो, और विकारों तथा गुणों की उत्पत्ति प्रकृति से ही होती है, यह भी जानो ।
-- 
अध्याय  13, श्लोक 26
--
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥
--
(यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तत् विद्धि भरतर्षभ ॥)
--
भावार्थ :
हे भरतर्षभ (अर्जुन)! जहाँ तक, जितना भी कुछ स्थावर और जंगम,  व्यक्त रूप में अस्तित्व में आता है, वह सभी सत्त्व की ही अभिव्यक्ति है और इसलिए , क्षेत्र तथा क्षेत्रज्ञ के संयोग से ही उसको संभव जानो ।
--
अध्याय 14, श्लोक 7,

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥
--
(रजः रागात्मकम् विद्धि तृष्णासङ्गसमुद्भवम् ।
तत् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥)
--
भावार्थ :
हे कौन्तेय (अर्जुन)! रागके स्वरूपवाले  रजोगुण को कामना (लालसा) तथा आसक्ति (लिप्तता) से उत्पन्न हुआ जानो, जो (रजोगुण) देह के स्वामी (जीव) को कर्म तथा उसके फल की आशा से बाँधता है ।
-- 
अध्याय 14, श्लोक 8,

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥
--
(तमः तु अज्ञानजम् विद्धि मोहनम् सर्वदेहिनाम् ।
प्रमाद आलस्यनिद्राभिः तत् निबध्नाति भारत ॥)
--
भावार्थ :
हे भारत (अर्जुन)! तमोगुण को, जो समस्त देहधारियों के चित्त को मोहित करता है, उसे तो अज्ञान से उत्पन्न जानो । और वह (तमोगुण) उन्हें प्रमाद, आलस्य एवं निद्रा जैसी वृत्तियों से बाँधता है ।
--
अध्याय 15, श्लोक 12,

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥
--
(यत् आदित्यगतम् तेजः जगत् भासयते  अखिलम् ।
यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥)
--
भावार्थ :
सूर्य में स्थित जो तेज सम्पूर्ण जगत् को प्रकाशित करता है, जो चन्द्र तथा अग्नि में भी विद्यमान है, उसको तुम मेरा ही (तेज) जानो ।
-- 
अध्याय 17, श्लोक 6,

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥
--
(कर्शयन्तः शरीरस्थम् भूतग्रामम् अचेतसः ।
माम् च एव अन्तःशरीरस्थम् तान् विद्धि आसुरनिश्चयान् ॥)
--
भावार्थ :
अपने देहस्थित भूतसमुदाय अर्थात् जीवात्मा को, तथा शरीर में अवस्थित मुझ चैतन्यस्वरूप परमात्मा को भी क्लेश देते हुए, जो कृश करते हैं, उन्हें तुम आसुरस्वभाववाला ही जानो ।
-- 
अध्याय 17, श्लोक 12,

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥
--
(अभिसन्धाय तु फलम् दम्भार्थम् अपि च एव यत् ।
इज्यते भरतश्रेष्ठ तम् यज्ञम् विद्धि राजसम् ॥)
--
भावार्थ :
किन्तु हे भरतश्रेष्ठ अर्जुन! जिस यज्ञ का अनुष्ठान केवल दिखावे (दम्भ) के लिए, या फल को भी दृष्टिगत रखते हुए किया जाता है, उसे तुम राजस जानो ।
-- 
अध्याय 18, श्लोक 20,

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
--
(सर्वभूतेषु येन एकम् भावम् अव्ययम् ईक्षते ।
अविभक्तम् विभक्तेषु तत्-ज्ञानम् विद्धि सात्त्विकम् ॥)
--
भावार्थ :
जिस ज्ञान (के माध्यम) से मनुष्य  सब भूतों में  अविभक्त अर्थात् समान रूप से विद्यमान एक ही अविनाशी परमात्मभाव को देखता है उस ज्ञान को (तुम) सात्त्विक (ज्ञान) जानो ।
--
अध्याय 18, श्लोक 21,

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
--
(पृथक्त्वेन तु यत् ज्ञानम् नानाभावान्-पृथक्-विधान् ।
वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥)
--
भावार्थ :
मनुष्य के उस ज्ञान को, अर्थात् उस बुद्धि को, जिसके द्वारा सभी भूतों (में अवस्थित एकमेव आत्मा) को परस्पर भिन्नता-सहित पृथक्-पृथक् की भाँति ग्रहण किया जाता है, राजसी बुद्धि जानो ।
-- 
’विद्धि’ / ’viddhi’  - know, see, realize,

Chapter 10, śloka 24,

purodhasāṃ ca mukhyaṃ māṃ 
viddhi pārtha bṛhaspatim |
senanānīnāmahaṃ skandaḥ 
sarasāmasmi sāgaraḥ ||
--
(purodhasām ca mukhyam mām 
viddhi pārtha bṛhaspatim |
senānīnām aham skandaḥ 
sarasām asmi sāgaraḥ ||)
--
Meaning :
Of priests, know I AM bṛhaspati (The priest of Indra, the king of Gods) and O partha (arjuna)! Of Generals I AM skanda, while of the water reservoirs, the ocean I AM.
--   
Chapter 10, śloka 27,

uccaiḥśravasamaśvānāṃ 
viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ 
narāṇāṃ ca narādhipam ||
--
(uccaiḥśravasam aśvānām 
viddhi mām amṛtodbhavam |
airāvatam gajendrāṇām 
narāṇām ca narādhipam ||)
--
Meaning :
Among horses, know ME  the horse named uccaiḥśravā  who was born along-with nectar, airāvata among the mighty elephants, and king among the men. 
-- 
Chapter 13, śloka 2,

kṣetrajñaṃ cāpi māṃ viddhi 
sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayorjñānaṃ 
yattajjñānaṃ mataṃ mama ||
--
(kṣetrajñam ca api mām viddhi 
sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayoḥ jñānam 
yat tat jñānam mataṃ mama ||)
--
Meaning :
Know Me only O bhārata, (O arjuna!) the One That is the 'kṣetrajña' in all such 'kṣetra-s'. 

Note :
(Thus I AM the One Who knows at the core of heart of all beings. As already explained in the last śloka 1 of this chapter 13, this physical body made of gross and subtle elements is termed 'kṣetra' where-as the indwelling consciousness / the spirit embodied in it, that pervades this body and claims it 'mine' is the 'One' that is termed 'kṣetrajña', the soul / self, that stays associated this from its birth and unto its death. So, 'self' and 'Self' are essentially one and the same Reality.) 
--
Chapter 13, śloka 19,

prakṛtiṃ puruṣaṃ caiva 
viddhyanādī ubhāvapi |
vikārāṃśca guṇāṃścaiva 
viddhi prakṛtisambhavān ||
--
(prakṛtim puruṣam ca eva 
viddhi anādī ubhau api |
vikārām ca guṇān ca eva 
viddhi prakṛtisambhavān ||)
--
Meaning :
Know that both the manifestation (prakṛti) and the consciousness (puruṣa) have no beginning, while deformations / mutations (vikāra) and attributes (guṇa) are born of manifestation (prakṛti) only. 
-- 
Chapter 13, shloka 26,

yāvatsañjāyate kiñcit
sattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt-
tadviddhi bharatarṣabha ||
--
(yāvat sañjāyate kiñcit 
sattvam sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt 
tat viddhi bharatarṣabha ||)
--
Meaning :
O bharatarShabha (arjuna) ! Whatever movable or not-moving comes into being and is seen as manifest, Know well, this essence is there because of the contact between the 'known' and the one who knows this 'known'.
--
Chapter 14, śloka 7,

rajo rāgātmakaṃ viddhi 
tṛṣṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya 
karmasaṅgena dehinam ||
--
(rajaḥ rāgātmakam viddhi 
tṛṣṇāsaṅgasamudbhavam |
tat nibadhnāti kaunteya 
karmasaṅgena dehinam ||)
--
Meaning :
Know the rajo-guṇa (passion), that is of the nature of identification, is born of desire and longings for pleasures. And the same (rajo-guṇa) binds the embodied being (soul / jīva) with the action (karma) and the hope of the fruits (karmaphala) of that action (karma)  
-- 
Chapter 14, śloka 8,

tamastvajñānajaṃ viddhi 
mohanaṃ sarvadehinām |
pramādālasyanidrābhis-
tannibadhnāti bhārata ||
--
( tamaḥ tu ajñānajam viddhi 
mohanam sarvadehinām |
pramāda-ālasya-nidrābhiḥ 
tat nibadhnāti bhārata ||)
--
Meaning :
O bhārata (arjuna)! Know well that tamoguṇa, (the attribute of inertia) in all the creatures, is caused by the (inherent) ignorance. And binds the mind through the tendencies (vṛtti-s) of distraction, indolence and drowsiness.
-- 
Chapter 15, śloka 12,

yadādityagataṃ tejo 
jagadbhāsayate:'khilam |
yaccandramasi yaccāgnau 
tattejo viddhi māmakam ||
--
(yat ādityagatam tejaḥ 
jagat bhāsayate  akhilam |
yat candramasi yat ca agnau 
tat tejaḥ viddhi māmakam ||)
--
Meaning :
Know that the brilliance in the sun that illuminates the whole world, and the luster that shines in the moon and in the fire also, is MY very own.
-- 
Chapter 17, śloka 6,

karśayantaḥ śarīrasthaṃ 
bhūtagrāmamacetasaḥ |
māṃ caivāntaḥśarīrasthaṃ 
tānviddhyāsuraniścayān ||
--
(karśayantaḥ śarīrastham 
bhūtagrāmam acetasaḥ |
mām ca eva antaḥśarīrastham 
tān viddhi āsuraniścayān ||)
--
Meaning :
Emaciating one's own being, the elements there-in, and Me (the consciousness) also by means of performing strenuous austerities, know they are of the demonic tendencies. 
-- 
Chapter 17, śloka 12,

abhisandhāya tu phalaṃ 
dambhārthamapi caiva yat |
ijyate bharataśreṣṭha taṃ 
yajñaṃ viddhi rājasam ||
--
(abhisandhāya tu phalam 
dambhārtham api ca eva yat |
ijyate bharataśreṣṭha tam 
yajñam viddhi rājasam ||)
--
Meaning :
The sacrifice (yajña) that is performed only as ostentation, or even with keeping the fruits in sight,  O bharataśreṣṭha arjuna! know it of the rājasa kind. 
-- 
Chapter 18, śloka 20,

sarvabhūteṣu yenaikaṃ 
bhāvamavyayamīkṣate |
avibhaktaṃ vibhakteṣu 
tajjñānaṃ viddhi sāttvikam ||
--
(sarvabhūteṣu yena ekam 
bhāvam avyayam īkṣate |
avibhaktam vibhakteṣu 
tat-jñānam viddhi sāttvikam ||)
--
Meaning :
The wisdom which helps one in realizing the same imperishable and unique principle as the unique undivided divine one whole, as the underlying one that is the support of all  divided into various different forms, is of the sāttvika kind.
--
Chapter 18, śloka 21,

pṛthaktvena tu yajjñānaṃ 
nānābhāvānpṛthagvidhān |
vetti sarveṣu bhūteṣu 
tajjñānaṃ viddhi rājasam ||
--
(pṛthaktvena tu yat jñānam 
nānābhāvān-pṛthak-vidhān |
vetti sarveṣu bhūteṣu 
tat jñānam viddhi rājasam ||)
--
Meaning :
Know that the intellect (in man) which assumes (The One Reality present in) all beings different from one-another, is of the rājasī /  rājas kind.    
--





 
 


No comments:

Post a Comment