Sunday, August 17, 2014

आज का श्लोक, ’विभूतिभिः’ ’vibhūtibhiḥ’

आज का श्लोक, ’विभूतिभिः’ ’vibhūtibhiḥ’ 
___________________________

’विभूतिभिः’ ’vibhūtibhiḥ’ - विभूतियों के माध्यम से,

अध्याय 10, श्लोक 16,

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमान्स्तवं व्याप्य तिष्ठसि ॥
--
(वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्मविभूतयः ।
यभिः विभूतिभिः लोकान् इमान् त्वं व्याप्य तिष्ठसि ॥
--
भावार्थ :
आपकी दिव्य आत्म-विभूतियाँ जिन जिन विभूतियों के माध्यम से लोक में व्याप्त होकर प्रतिष्ठित हैं, उन्हें सम्पूर्णता से कह सकने में केवल आप ही समर्थ हैं ।
--

’विभूतिभिः’ ’vibhūtibhiḥ’  - by means of the glorious forms and expressions,

Chapter 10,  śloka 16,

vaktumarhasyaśeṣeṇa
divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokān-
imānstavaṃ vyāpya tiṣṭhasi ||
--
(vaktum arhasi aśeṣeṇa
divyāḥ hi ātmavibhūtayaḥ |
yabhiḥ vibhūtibhiḥ lokān
imān tvaṃ vyāpya tiṣṭhasi ||
--
Meaning :
Only You, O kṛṣṇa! can describe fully, how You pervade, and how Your Divine Glory is manifest through many different glorious ways in the world.
--

No comments:

Post a Comment