Saturday, August 16, 2014

आज का श्लोक, ’विराटः’ / ’virāṭaḥ’

आज का श्लोक, ’विराटः’ / ’virāṭaḥ’  
___________________________

’विराटः’ / ’virāṭaḥ’ - राजा विराट,

अध्याय 1, श्लोक 4,

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥
--
(अत्र शूराः महेष्वासाः भीमार्जुनसमा युधिः ।
युयुधानः विराटः च द्रुपदः च महारथः ॥)
--
भावार्थ :
यहाँ पर युद्ध में, बड़े-बड़े धनुषोंवाले भीम एवं अर्जुन जैसे शूरवीर जैसे कि युयुधान (सात्यकि), और विराट तथा महारथी जैसे कि राजा द्रुपद,  और, ...।
--
अध्याय 1, श्लोक 17,

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
--
(काश्यः च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥) 
--
भावार्थ :
श्रेष्ठ धनुषवाले काशिराज, महारथी शिखण्डी, धृष्टद्युम्न तथा राजा विराट, और अजेय सात्यकि, ... 
--
’विराटः’ / ’virāṭaḥ’ - king virāṭa,

Chapter1, śloka 4,

atra śūrā maheṣvāsā 
bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca 
drupadaśca mahārathaḥ ||
--
(atra śūrāḥ maheṣvāsāḥ 
bhīmārjunasamā yudhiḥ |
yuyudhānaḥ virāṭaḥ ca 
drupadaḥ ca mahārathaḥ ||)
--
Meaning :
Here are present the warriors yuyudhāna (sātyaki), and virāṭa wielding big bows, and the warriors king drupada, with their magnificent chariots ...
--

Chapter 1, śloka 17,

kāśyaśca parameṣvāsaḥ 
śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca 
sātyakiścāparājitaḥ ||
--
(kāśyaḥ ca parameṣvāsaḥ 
śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumnaḥ virāṭaḥ ca 
sātyakiḥ ca aparājitaḥ ||) 
--
Meaning :
kāśirāja, the King of kāśi, the great archer with his mighty bow, and the great charioteer śikhaṇḍī, dhṛṣṭadyumna and the king virāṭa, and sātyaki the warrior invincible, ...    
--

No comments:

Post a Comment