Sunday, August 17, 2014

आज का श्लोक, ’विमूढभावः’ / ’vimūḍhabhāvaḥ’

आज का श्लोक,
’विमूढभावः’ / ’vimūḍhabhāvaḥ’
________________________

’विमूढभावः’ / ’vimūḍhabhāvaḥ’ - स्तब्ध हो जाना, ठिठक जाना, घबरा जाना,

अध्याय 11, श्लोक 49,

मा ते व्यथा मा च विमूढभावो 
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥
--
(मा ते व्यथा मा च विमूढभावः
दृष्ट्वा रूपम् घोरम् ईदृक् मम इदम् ।
व्यपेतभीः प्रीतमनाः पुनः त्वम्
तत् एव मे रूपम् इदम् प्रपश्य ॥)
--
भावार्थ :
मेरे इस प्रकार के घोर रूप को देखकर तुम व्यथित मत होओ, और न ही व्याकुल और स्तब्ध । और सर्वथा निर्भय होकर प्रीतियुक्त मन से, मेरे उसी* इस रूप को तुम पुनः देखो ।
--
’विमूढभावः’ / ’vimūḍhabhāvaḥ’ - stunned, puzzled, embarrassed, perplexed,

Chapter 11, śloka  49,

mā te vyathā mā ca vimūḍhabhāvo 
dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam |
vyapetabhīḥ prītamanāḥ punastvaṃ
tadeva me rūpamidaṃ prapaśya ||
--
(mā te vyathā mā ca vimūḍhabhāvaḥ
dṛṣṭvā rūpam ghoram īdṛk mama idam |
vyapetabhīḥ prītamanāḥ punaḥ tvam
tat eva me rūpam idam prapaśya ||)
--
Meaning :
Having seen My terrible form of this kind, you were troubled, now calm down and put aside your agony and distress, let the fear gone and with a heart loving and happy, see again My that same, this very form.    

-- 

No comments:

Post a Comment