Monday, August 18, 2014

आज का श्लोक, ’विभावसौ’ / ’vibhāvasau’

आज का श्लोक,
’विभावसौ’ / ’vibhāvasau’
___________________________

’विभावसौ’ / ’vibhāvasau’ - अग्नि में,

अध्याय 7, श्लोक 9,

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ
जीवनं सर्वभूतेषू तपश्चास्मि तपस्विषु ॥
--
(पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ
जीवनम् सर्वभूतेषु तपः च अस्मि तपस्विषु ॥)
--
भावार्थ :
पृथ्वी (या पृथ्वी तत्व) में पवित्र गन्ध, और तेजस्विता / दीप्ति हूँ अग्नि में । सम्पूर्ण भूतों (प्राणिमात्र) में जीवन तथा तपस्वियों में तप हूँ ।
--
’विभावसौ’ / ’vibhāvasau’ - of the Fire,

Chapter 7, śloka 9,
puṇyo gandhaḥ pṛthivyāṃ ca
tejaścāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣū
tapaścāsmi tapasviṣu ||
--
(puṇyaḥ gandhaḥ pṛthivyām ca
tejaḥ ca asmi vibhāvasau |
jīvanam sarvabhūteṣu
tapaḥ ca asmi tapasviṣu ||)
--
Meaning :
The sacred scent (gandha, the tanmātrā ) which is the essence of the 'Earth'-Element (pṛthvī tatva, mahābhūta), and the luminosity (heat and light) in the Fire, I AM. Life in all the Beings and austerities (tapaḥ / tapas) in those who perform various kinds of tapas, - I AM.
--



No comments:

Post a Comment