Showing posts with label 18/67. Show all posts
Showing posts with label 18/67. Show all posts

Thursday, March 24, 2022

I just don't know ...

About :

--

I just don't know,

Who is / are viewing this blog,

For whatsoever reasons.

But I would sure like to thank them all.

Obeisance :

At the Holy feet of Lord Sri-Krishna, who dwells in the heart of all and everyone! 

Regards!

May Krishna shower His Blessings / grace upon all who go through / study / worship / adore / follow this great text.

***

श्री भगवानुवाच :

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।। 

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।।६१।।

तमेव शरणं गच्छ सर्वभावेन भारत।। 

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।।६२।।

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।। 

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।६३।।

सर्वगुह्यतमं भूयः शृणु मे परमं वचः।। 

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।६४।।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।। 

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।६५।।

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।। 

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।६६।।

इदं ते नातपस्काय नाभक्ताय कदाचन।।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।।६७।।

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।। 

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः।।६८।।

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।।

भविता न च मे तस्मादन्यः प्रियतरो भुवि।।६९।।

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।। 

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।।७०।।

श्रद्धावाननसूयश्च शृणुयादपि यो नरः।। 

सोऽपि मुक्तः शुभान्लोकान्प्राप्नुयात्पुण्यकर्मणाम्।।७१।।

कच्चितैच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।।

कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय।।७२।।

अर्जुन उवाच :

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।७३।।

सञ्जय उवाच :

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।। 

संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।७४।।

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।। 

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।७५।।

राजन्स्मृसंत्य संस्मृत्य संवादमिममद्भुतम्।। 

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः।।७६।।

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।। 

विस्मयो मे महान्-राजन्-हृष्यामि च पुनः पुनः।।७७।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।। 

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।७८।।

***

समाप्तमिदं गीताशास्त्रम् ।।

ॐ नमो भगवते वासुदेवाय 

।।श्रीकृष्णार्पणमस्तु।।

***





 





Sunday, September 1, 2019

इदम् ... 4. इदानीम्

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
इदम् 16/13, 16/21, 18/46, 18/67,
इदानीम् 11/51, 18/36,
--
    

Wednesday, August 21, 2019

अशुभान्, अशुश्रूषवे, अशेषतः

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अशुभान् 16/19,
अशुश्रूषवे 18/67,
अशेषतः 6/24, 6/39, 7/2, 18/11,
--            

Sunday, August 11, 2019

अभ्यसूयति, अभ्यसूयन्तः, अभ्यहन्यन्त

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अभ्यसूयति 18/67, 
अभ्यसूयन्तः 3/32,
अभ्यहन्यन्त 1/13,
--    

Saturday, August 10, 2019

अब्रवीत्, अभक्ताय, अभयम्,

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index  
--
अब्रवीत् 1/2, 1/28,4/1,
अभक्ताय 18/67,
अभयम् 10/4, 16/1,
--      

Wednesday, July 31, 2019

अतन्द्रितः, अतपस्काय, अतः

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index
--
अतन्द्रितः 3/23,
अतपस्काय 18/67,
अतः 2/12, 9/24, 12/8, 13/11, 15/18,
--               

Wednesday, September 3, 2014

आज का श्लोक, ’वाच्यम् / ’vācyam’

आज का श्लोक, ’वाच्यम् / ’vācyam’ 
___________________________

’वाच्यम् / ’vācyam’ - कहा जाना चाहिए, कथनीय,

अध्याय 18, श्लोक 67,

इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥
--
(इदम् ते न अतपस्काय ना अभक्ताय कदाचन ।
न च अशुश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥)
--
भावार्थ :
इस (संवादरूपी ग्रन्थ के तत्व का वर्णन) न तो किसी तपस्यारहित, न किसी भक्तिरहित, न किसी ऐसे मनुष्य के समक्ष किया जाना चाहिए जो इसे सुनने का अनिच्छुक है, या जो मुझमें दोष देखता है, ।
--
टिप्पणी :
अभ्यसूयति > अभ्यसूयवे - जो दोष-दृष्टि रखता है, - उसके लिए,
अनसूयवे > जो दोष-दृष्टि से रहित है, उसके लिए,
(अध्याय 9, श्लोक 1 देखें)
--

’वाच्यम् / ’vācyam’ - should be said to, should be revealed to, fit for saying,

Chapter 18, śloka 67,

idaṃ te nātapaskāya
nābhaktāya kadācana |
na cāśuśrūṣave vācyaṃ 
na ca māṃ yo:'bhyasūyati ||
--
(idam te na atapaskāya
nā abhaktāya kadācana |
na ca aśuśrūṣave vācyam 
na ca mām yaḥ abhyasūyati ||)
--
Meaning :
This (secret wisdom) should not be revealed to one, who is not on the path of austerity, who is not an earnest devotee, who is unwilling to listen to this, or finds fault with Me.
--