Showing posts with label 17/22. Show all posts
Showing posts with label 17/22. Show all posts

Thursday, August 22, 2019

असत्, असत्कृतम्, असत्कृतः,

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
असत् 9/19, 11/37, 13/12, 17/28,
असत्कृतम् 17/22,
असत्कृतः 11/42,
--    

Wednesday, August 14, 2019

अवज्ञातम्, अवतिष्ठति, अवतिष्ठते

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अवज्ञातम् 17/22,
अवतिष्ठति 14/23,
अवतिष्ठते 6/18, 
-- 

Friday, August 9, 2019

अपहृतज्ञानाः, अपात्रेभ्यः, अपानम्, अपाने

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अपहृतज्ञानाः 7/15,
अपात्रेभ्यः 17/22,
अपानम् 4/29, 
अपाने 4/29,
--  

Thursday, August 1, 2019

अदृष्टपूर्वम्, अदृष्टपूर्वाणि, अदेशकाले,

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index
--
अदृष्टपूर्वम्, 11/45,
अदृष्टपूर्वाणि, 11/6,
अदेशकाले, 17/22,
--        

Wednesday, October 1, 2014

17/22,

आज का श्लोक,
___________________

अध्याय 17, श्लोक 22,

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ।
--
(अदेशकाले यत् दानम् अपात्रेभ्यः च दीयते ।
असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् ॥)
--
भावार्थ :
जो दान बिना समुचित सम्मान (सत्कार) किए, या अवहेलनापूर्वक, अनुचित स्थान-काल में या अपात्र के लिए दिया जाता है, उस दान को तामस प्रकार का कहा जाता है ।
--
Chapter 17, śloka 22,

adeśakāle yaddāna-
mapātrebhyaśca dīyate |
asatkṛtamavajñātaṃ
tattāmasamudāhṛtam |
--
(adeśakāle yat dānam
apātrebhyaḥ ca dīyate  |
asatkṛtam avajñātam
tat tāmasam udāhṛtam ||)
--
Meaning :
The help / charity given out without proper and due respect / regard, or offered with insult, without consideration of the place, time or to the one, not fit for the same, is called of the tāmasa kind.
--