Showing posts with label 13/9. Show all posts
Showing posts with label 13/9. Show all posts

Thursday, August 22, 2019

असक्तिः, असङ्गशस्त्रेण, असतः

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
असक्तिः 13/9,
असङ्गशस्त्रेण 15/3,
असतः 2/16,
--      

Monday, August 5, 2019

अनभिष्वङ्गः, अनभिसंधाय, अनभिस्नेहः

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अनभिष्वङ्गः 13/9,
अनभिसंधाय 17/25,
अनभिस्नेहः 2/57,
--      

Tuesday, September 30, 2014

13/9,

आज का श्लोक,
___________________________

अध्याय 13, श्लोक 9,

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
--
(असक्तिः अनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यम् च समचित्तत्वम्-इष्ट-अनिष्ट-उपपत्तिषु ॥)
--
भावार्थ : पुत्र, स्त्री, घर-परिवार इत्यादि के प्रति राग तथा ममत्व (’मेरे होने’ की भावना) का अभाव तथा इष्ट और अनिष्ट, प्रिय-अप्रिय वस्तु प्राप्त होने पर चित्त का समत्व में रहना, ...
--

Chapter 13, श्लोक 9,

asaktiranabhiṣvaṅgaḥ
putradāragṛhādiṣu |
nityaṃ ca samacittatva-
miṣṭāniṣṭopapattiṣu ||
--
(asaktiḥ anabhiṣvaṅgaḥ
putradāragṛhādiṣu |
nityam ca samacittatvam
iṣṭa-aniṣṭa-upapattiṣu ||)
--
Meaning : absence of attachment towards one's wife, children and family, even the place of living,  lack of possessiveness and ownership towards the things, and even-ness of mind in the face of pleasant or unpleasant situations.
(These are the the qualifications of an aspirant that enable him make progress in spiritual growth.)
--