Showing posts with label 18/63. Show all posts
Showing posts with label 18/63. Show all posts

Thursday, March 16, 2023

गीता का "भारत" को संदेश :

नियोजयसि केशव!

~~~~~~~~~~~~~

अर्जुन उवाच --

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।।

तत्किं कर्म घोरे मां नियोजयसि केशव।।१।।

श्रीमद्भगवद्गीता के तीसरे अध्याय का प्रारंभ ही इस जिज्ञासा से होता है।

जिसका अंतिम उत्तर भगवान् श्रीकृष्ण ग्रन्थ के अंतिम अध्याय १८ के अंत में इस प्रकार से देते हैं --

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।।५५।।

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्।।५६।।

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।।

बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव।।५७।।

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।।

अथ चेत्त्वहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि।।५८।।

और अर्जुन के द्वारा पूछे गए त्रुटिपूर्ण प्रश्न को सुधारकर उसका उत्तर भगवान् श्रीकृष्ण इस प्रकार से देते हैं --

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति।।५९।।

यस्मात् च --

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।।

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्।।६०।।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।।

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया।।६१।।

तमेव शरणं गच्छ सर्वभावेन भारत।।

तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।।६२।।

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।६३।।

***


Thursday, March 24, 2022

I just don't know ...

About :

--

I just don't know,

Who is / are viewing this blog,

For whatsoever reasons.

But I would sure like to thank them all.

Obeisance :

At the Holy feet of Lord Sri-Krishna, who dwells in the heart of all and everyone! 

Regards!

May Krishna shower His Blessings / grace upon all who go through / study / worship / adore / follow this great text.

***

श्री भगवानुवाच :

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।। 

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।।६१।।

तमेव शरणं गच्छ सर्वभावेन भारत।। 

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।।६२।।

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।। 

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।६३।।

सर्वगुह्यतमं भूयः शृणु मे परमं वचः।। 

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।६४।।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।। 

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।६५।।

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।। 

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।६६।।

इदं ते नातपस्काय नाभक्ताय कदाचन।।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।।६७।।

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।। 

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः।।६८।।

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।।

भविता न च मे तस्मादन्यः प्रियतरो भुवि।।६९।।

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।। 

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।।७०।।

श्रद्धावाननसूयश्च शृणुयादपि यो नरः।। 

सोऽपि मुक्तः शुभान्लोकान्प्राप्नुयात्पुण्यकर्मणाम्।।७१।।

कच्चितैच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।।

कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय।।७२।।

अर्जुन उवाच :

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।७३।।

सञ्जय उवाच :

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।। 

संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।७४।।

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।। 

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।७५।।

राजन्स्मृसंत्य संस्मृत्य संवादमिममद्भुतम्।। 

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः।।७६।।

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।। 

विस्मयो मे महान्-राजन्-हृष्यामि च पुनः पुनः।।७७।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।। 

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।७८।।

***

समाप्तमिदं गीताशास्त्रम् ।।

ॐ नमो भगवते वासुदेवाय 

।।श्रीकृष्णार्पणमस्तु।।

***





 





Tuesday, September 3, 2019

इव ... 4.

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index
--
इव 18/6, 18/8, 18/9, 18/11, 18/18, 18/32, 18/59, 18/63,
--

Saturday, August 31, 2019

इति ... 7.

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
इति 18/18, 18/32, 18/59, 18/63, 18/64, 18/70, 18/74,
--

इच्छन्तः, इच्छसि, इच्छा

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
इच्छन्तः 8/11,
इच्छसि 11/7, 18/60, 18/63,
इच्छा 13/6,
--          

Tuesday, August 27, 2019

आख्यातम्, आख्याहि, आगच्छेत्

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
आख्यातम् 18/63,
आख्याहि 11/31,
आगच्छेत् 3/34,
--          

Wednesday, August 21, 2019

अशेषेण, अशोच्यान् , अशोष्यः

श्रीमद्भगवद्गीता
शब्दानुक्रम -Index 
--
अशेषेण 4/35, 10/16, 18/29, 18/63,
अशोच्यान् 2/11,
अशोष्यः 2/24,
--          

Sunday, August 17, 2014

आज का श्लोक, ’विमृश्य’ / ’vimṛśya’

आज का श्लोक, ’विमृश्य’ / ’vimṛśya’
___________________________

’विमृश्य’ / ’vimṛśya’ - विमर्श करके, विवेचन के द्वारा,

अध्याय 18, श्लोक 63,

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥
--
(इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरम् मया ।
विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥)
--
भावार्थ :
इस प्रकार से मेरे द्वारा तुम्हारे लिए गुह्य से भी अधिक गुह्य ज्ञान की व्याख्या कर दी गई । इस पर ध्यान से भलीभाँति पूर्ण विचार करो, और तुम्हारी जो इच्छा हो (जो तुम्हें उचित जान पड़े) वह करो ।
--
’विमृश्य’ / ’vimṛśya’ - having deduced, concluding through investigation,

Chapter 18, śloka  63,

iti te jñānamākhyātaṃ
guhyādguhyataraṃ mayā |
vimṛśyaitadaśeṣeṇa
yathecchasi tathā kuru ||
--
(iti te jñānam ākhyātam
guhyāt guhyataram mayā |
vimṛśya etat aśeṣeṇa
yathā icchasi tathā kuru ||)
--
Meaning :
In this way I have enunciated before you the essence of the most secret eternal wisdom. Carefully investigate this and do as you like.
--