Wednesday, August 27, 2014

आज का श्लोक, ’विपरीतानि’ / ’viparītāni’

आज का श्लोक,
’विपरीतानि’ / ’viparītāni’  
_____________________

’विपरीतानि’ / ’viparītāni’  - विपरीत, प्रतिकूल (अशुभ),

अध्याय 1, श्लोक 31 ,
--
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥
--
(निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे ॥)
--
भावार्थ:
हे केशव! वैसे भी मुझे सब लक्षण विपरीत ही दिखाई दे रहे हैं, युद्ध में अपने स्वजनों को मारकर मुझे किसी श्रेयस् की प्राप्ति नहीं होगी ।
--
’विपरीतानि’ / ’viparītāni’ - inauspicious, untoward,
 
Chapter 1, śloka  31, 

nimittāni ca paśyāmi 
viparītāni keśava |
na ca śreyo:'nupaśyāmi 
hatvā svajanamāhave ||
--
(nimittāni ca paśyāmi 
viparītāni keśava |
na ca śreyaḥ anupaśyāmi 
hatvā svajanam āhave ||)
--
Meaning :
I see all the indications contrary to the good, and I can't see how having killed our kith and kin in the war, can we hope for the victory, the ownership of state and the happiness consequent to them.
--

No comments:

Post a Comment