Wednesday, August 27, 2014

आज का श्लोक, ’विभक्तम्’ / ’vibhaktam’

आज का श्लोक,
’विभक्तम्’ / ’vibhaktam’
__________________________

’विभक्तम्’ / ’vibhaktam’ - भिन्न-भिन्न की तरह प्रतीत होता हुआ,

अध्याय 13, श्लोक 16,

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥
--
(अविभक्तम् च भूतेषु विभक्तम्-इव च स्थितम् ।
भूतभर्तृ च तत्-ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ॥)
--
भावार्थ :
 यद्यपि अविभक्त किन्तु भूतों में विभक्त सा प्रतीत होता हुआ अवस्थित, भूतों का भरण-पोषण करनेवाला, और रुद्ररूप से संहार करनेवाला तथा ब्रह्मारूप से सबका सृष्टा भी ।
--
टिप्पणी : शिवाथर्वशीर्षम् में यही उल्लेख है रुद्र का :

"सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय  वै नमो नमः ।"
--
’विभक्तम्’ / ’vibhaktam’ - divided / distinguished into  different parts,

Chapter 13, śloka 16,

avibhaktaṃ ca bhūteṣu
vibhaktamiva ca sthitam |
bhūtabhartṛ ca tajjñeyaṃ
grasiṣṇu prabhaviṣṇu ca ||
--
(avibhaktam ca bhūteṣu
vibhaktaṃ-iva ca sthitam |
bhūtabhartṛ ca tat-jñeyam
grasiṣṇu prabhaviṣṇu ca ||)
--
Meaning :
Though all-pervading and undivided whole, He appears as if divided in animate and inanimate beings. He is the Only, Who is the Creator, Who sustains and withdraws back all His creation within Himself . And He is the One, and is to be understood like this.
--

No comments:

Post a Comment