Thursday, August 28, 2014

आज का श्लोक, ’विनद्य’ / ’vinadya’

आज का श्लोक, ’विनद्य’ / ’vinadya’
___________________________

’विनद्य’ / ’vinadya’ - घोष करते हुए, (नद् नदति विनद्य ध्वनि उत्पन्न करते हुए)

अध्याय 1, श्लोक 12,

तस्य संजनयन्हर्षम् कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
--
(तस्य    संजनयन्     हर्षम्   कुरुवृद्धः     पितामहः ।
सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् ॥)
--
भावार्थ :
तब कुरुवंश के वृद्ध पितामह भीष्म ने सिंहनाद जैसे उच्च स्वर में प्रतापवान शंखघोष किया, जिससे उसके (दुर्योधन के) हृदय में हर्ष  का संचार होने लगा ।
--

’विनद्य’ / ’vinadya’ - having blown (the conch) in order to produce the sound,

Chapter 1, śloka 12,

tasya saṃjanayanharṣam
kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ
śaṅkhaṃ dadhmau pratāpavān ||
--
(tasya    saṃjanayan  harṣam  
kuruvṛddhaḥ     pitāmahaḥ |
siṃhanādam vinadya uccaiḥ
śaṅkham dadhmau pratāpavān ||)
--
Meaning :
bhīṣma, the great grand-father of the  kuruvaṃśa (the clan 'kuru') then roaring like a lion, blew his mighty conch that caused great joy in the heart of him (The King duryodhana).
--
   

No comments:

Post a Comment