Sunday, August 17, 2014

आज का श्लोक, ’विभूतेः’ / ’vibhūteḥ’, ’विभूतीनाम्’ / ’vibhūtīnām’

आज का श्लोक, ’विभूतेः’ / ’vibhūteḥ’
____________________________

’विभूतेः’ / ’vibhūteḥ’ - विभूति का,
’विभूतीनाम्’ / ’vibhūtīnām’ - विभूतियों का,

अध्याय 10, श्लोक 40,

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥
--
(न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप ।
एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥)
--
भावार्थ :
हे परन्तप (अर्जुन) मेरी दिव्य विभूतियों की सीमा नहीं है, इसीलिए तो मेरे द्वारा उनका वर्णन संक्षेप में किया गया ।
--
’विभूतेः’ / ’vibhūteḥ’  - of the splendor / glory, > singular.
’विभूतीनाम्’ / ’vibhūtīnām’ - of the splendors / glories, > plural,

Chapter 10, śloka 40,

nānto:'sti mama divyānāṃ
vibhūtīnāṃ parantapa |
eṣa tūddeśataḥ prokto
vibhutervistaro mayā ||
--
(na antaḥ asti mama divyānām
vibhūtīnām parantapa |
eṣaḥ tu uddeśataḥ proktaḥ
vibhuteḥ vistaraḥ mayā ||)
--
Meaning :
O  parantapa (arjuna)! Since, there is no end to My Divine glories, I narrated them before you in summary.
--

No comments:

Post a Comment