Thursday, January 23, 2014

आज का श्लोक / 'हृषीकेशः' / ' hRShIkeshaH'

आज का श्लोक / 'हृषीकेशः' / ' hRShIkeshaH'
_________________________________

अध्याय 1, श्लोक 15,
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं  भीमकर्मा वृकोदरः ॥
--
अध्याय 1, श्लोक 24,
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा  रथोत्तमम् ॥
--
अध्याय 2 , श्लोक 10
तमुवाच हृषीकेशः प्रहसन्निव  भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥
--
हृषीकेशः  और हृषीकेशो दोनों समानार्थक हैं ।
दोनों का तात्पर्य है 'कृष्ण' ।
--
 'हृषीकेशः' / ' hRShIkeshaH'
Chapter 1, shloka 15,
--
pAnchajanyaM hRiShIkesho
devadattaM dhananjayaH |
pounDraM dadhmou mahAshankhaM
bhImakarmA vRkodaraH ||
--
Chapter 1, shloka 24.
--
evamukto hRiShIkesho
guDAkeshena bhArata |
senayorubhayormadhye
sthApayitvA rathottamaM ||
--
Chapter 2, shloka 10,
--
tamuvAcha  hRShIkeshaH
prahasanniva bhArat |
senayorubhayormadhye
viShIdantamidaM vachaH ||
--
hRShIkeshaH,  hRiShIkesho, both  mean ShriKrishna.
--      

No comments:

Post a Comment