Tuesday, June 10, 2014

आज का श्लोक, ’सङ्करस्य’ / ’saṅkarasya’

आज का श्लोक,  ’सङ्करस्य’ /  ’saṅkarasya’
_________________________________

’सङ्करस्य’ /  ’saṅkarasya’ - वर्णसंकरता का,

अध्याय 3, श्लोक 24,
--
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥
--
(उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत्-अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥)
--
भावार्थ :
यदि मैं कर्म न करूँ (तो) ये सब मनुष्य नष्ट-भ्रष्ट हो जाएँ और मैं सङ्करता का कारण तथा इस प्रकार इस समस्त प्रजा को विनष्ट करनेवाला हो जाऊँ ।
--
’सङ्करस्य’ /  ’saṅkarasya’ - of mixed breeds,

Chapter 3, śloka 24,

utsīdeyurime lokā
na kuryāṃ karma cedaham |
saṅkarasya ca kartā syām-
upahanyāmimāḥ prajāḥ ||
--
(utsīdeyuḥ ime lokāḥ
na kuryām karma cet-aham |
saṅkarasya ca kartā syām
upahanyām imāḥ prajāḥ ||)

--
Meaning :
If I cease to work, these worlds will perish and I shall be the cause of mixed tendencies, of confusion and destruction.
 
--

No comments:

Post a Comment