Tuesday, June 10, 2014

आज का श्लोक, ’सहस्रशः’ / ’sahasraśaḥ’

आज का श्लोक,  ’सहस्रशः’ /  ’sahasraśaḥ’ 
_________________________________

’सहस्रशः’ /  ’sahasraśaḥ’ - हज़ारों प्रकार से,

अध्याय 11, श्लोक 5,
श्रीभगवानुवाच :
पश्य मे पार्थ रूपाणि शतसोऽथ सहस्रशः
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥
--
(पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥)
--
भावार्थ :
भगवान् श्रीकृष्ण ने कहा :
हे पार्थ ! (अर्जुन!) देखो मेरे अनेक रूप, सैकड़ों तथा हज़ारों प्रकारों में, अनेक दिव्य विन्यासों और विधाओं में, अनेक वर्णों तथा आकृतियों में ।
--
’सहस्रशः’ /  ’sahasraśaḥ’ - in thousands of ways, of thousands of kinds,

Chapter 11, śloka 5,

śrībhagavānuvāca :

paśya me pārtha rūpāṇi
śataso:'tha sahasraśaḥ |
nānāvidhāni divyāni
nānāvarṇākṛtīni ca ||
--
(paśya me pārtha rūpāṇi
śataśaḥ atha sahasraśaḥ |
nānāvidhāni divyāni
nānāvarṇākṛtīni ca ||)
--
Meaning :
bhagavān śrīkṛṣṇa said :
O pārtha ! (arjuna!) See My thousands of divine forms of varied colors and shapes, of hundreds and thousands kinds.
--

 
--

No comments:

Post a Comment