Tuesday, June 24, 2014

आज का श्लोक, ’सर्वयज्ञानाम्’ / ’sarvayajñānām’

आज का श्लोक, ’सर्वयज्ञानाम्’ / ’sarvayajñānām’
_______________________________________

’सर्वयज्ञानाम्’ / ’sarvayajñānām’ - समस्त यज्ञों का,

अध्याय 9, श्लोक 24,

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजाननति तत्त्वेनातश्च्यवन्ति ते ।
--
(अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुः एव च ।
न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥)
--
भावार्थ :
मैं ही सम्पूर्ण यज्ञों का भोक्ता तथा स्वामी भी हूँ , चूँकि (जो) मुझ परमेश्वर को मेरे तत्त्वरूप से नहीं जानते, अतएव वे अधःपतित हो जाते हैं ।

--
’सर्वयज्ञानाम्’ / ’sarvayajñānām’ - of all sacrifices (yajña-s)

Chapter 9, śloka 24,

ahaṃ hi sarvayajñānāṃ 
bhoktā ca prabhureva ca |
na tu māmabhijānanati
tattvenātaścyavanti te |
--
(aham hi sarvayajñānām 
bhoktā ca prabhuḥ eva ca |
na tu mām abhijānanti
tattvena ataḥ cyavanti te ||)
--
Meaning :
I am the One Who enjoys, and I am the Alone the Lord of all sacrifices (yajña-s), but (those) who are unable to know Me, fall again and again.
--


No comments:

Post a Comment