Saturday, June 14, 2014

आज का श्लोक, ’सर्वेन्द्रियविवर्जितम् ’ / ’sarvendriyavivarjitam’

आज का श्लोक,
’सर्वेन्द्रियविवर्जितम् ’ / ’sarvendriyavivarjitam’ 
______________________________________

’सर्वेन्द्रियविवर्जितम् ’ / ’sarvendriyavivarjitam’ - इन्द्रियों से रहित,

अध्याय 13, श्लोक 14,

सर्वेन्द्रियगुणाभासम्  सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥
--
(सर्वेन्द्रियगुणाभासम्  सर्वेन्द्रियविवर्जितम्
असक्तम् सर्वभृत् च एव निर्गुणम् गुणभोक्तृ च ॥)
--
भावार्थ : इस अध्याय के प्रारंभिक श्लोकों में जिसे ’क्षेत्रज्ञ’ कहा गया वह आत्मा (अर्थात् ’मैं’ रूपी परमात्मा), यद्यपि सम्पूर्ण इन्द्रियों के गुणों (अर्थात् विषयों) को जाननेवाला है, किन्तु सर्वथा इन्द्रियविवर्जित है, -इन्द्रियरहित है । इसी तरह वह सर्वथा आसक्तिरहित भी है, किन्तु सबको पूर्णता प्रदान करनेवाला वह निर्गुण होते हुए भी इस रीति से गुणों का उपभोग भी करता है ।
टिप्पणी :
उपरोक्त श्लोक को निम्नलिखित दो श्लोकों अध्याय 9, श्लोक 24, एवं अध्याय 13, श्लोक 22 के सन्दर्भ में अधिक अच्छी तरह समझा जा सकता है :

अध्याय 9, श्लोक 24,
अहं हि सर्व यज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजाननति तत्त्वेनातश्च्यवन्ति ते ।
--
(अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुः एव च ।
न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥)
--
भावार्थ :
मैं ही सम्पूर्ण यज्ञों का भोक्ता तथा स्वामी भी हूँ , चूँकि (जो) मुझ परमेश्वर को मेरे तत्त्वरूप से नहीं जानते, अतएव वे अधःपतित हो जाते हैं ।
--

अध्याय 13, श्लोक 22
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषो परः ॥
--
(उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥)
--
भावार्थ : इस मनुष्य-देह में अवस्थित सर्वसाक्षी परम आत्मतत्व अर्थात् परमात्मा ही जीव-भाव का भी उपद्रष्टा, प्रमाण, वास्तविक भर्ता, भोक्ता एवम् महेश्वर है ।
--
’सर्वेन्द्रियविवर्जितम् ’ / ’sarvendriyavivarjitam’ - The One That is the support of senses, yet Independent of them.
Chapter 13, śloka 14,
sarvendriyaguṇābhāsam
sarvendriyavivarjitam |
asaktaṃ sarvabhṛccaiva
nirguṇaṃ guṇabhoktṛ ca ||
--
(sarvendriyaguṇābhāsam
sarvendriyavivarjitam |
asaktam sarvabhṛt ca eva
nirguṇam guṇabhoktṛ ca ||)
--
Meaning : Manifesting One-self in the form of all the senses and also The One, Who is the Only evidence of those senses and their respective objects, unattached to them yet sustaining them all, He (kṣetrajña, the One Who 'knows' only the kṣetra, without mediate-knowledge) is also the Only enjoyer of them, is attribute-less ( nirguṇa ) .  
Note :
This could be elucidated further even more with the help of the following 2 śloka- s.
--
Chapter 9, śloka 24,
ahaṃ hi sarva yajñānāṃ
bhoktā ca prabhureva ca |
na tu māmabhijānanati
tattvenātaścyavanti te |
--
(aham hi sarvayajñānām
bhoktā ca prabhuḥ eva ca |
na tu mām abhijānanti
tattvena ataḥ cyavanti te ||)
--
Meaning :
I am alone The One, Who enjoys, and the Lord of all sacrifices, but (those) who are unable to know Me, fall again and again.
--
Chapter 13, śloka 22,
upadraṣṭānumantā ca
bhartā bhoktā maheśvaraḥ |
paramātmeti cāpyukto
dehe:'sminpuruṣo paraḥ ||
--
(upadraṣṭā anumantā ca
bhartā bhoktā maheśvaraḥ |
paramātmā iti ca api uktaḥ
dehe asmin puruṣaḥ paraḥ ||)
--
Meaning :
In this human-body, The Witness-aspect of the Transcendent-Consciousness is He, -the One Immanent, That enlivens the Life-principle of the individual soul. He is the One who sustains all life-forms and the One who enjoys all sacrifices. He The Reality Supreme, is The One Who Though Transcendent, abides ever in the heart of all Beings.
--

No comments:

Post a Comment