Saturday, June 14, 2014

आज का श्लोक, ’सर्वेषाम् ’ / ’sarveṣām’

आज का श्लोक, ’सर्वेषाम् ’ / ’sarveṣām’
________________________________

’सर्वेषाम् ’ / ’sarveṣām’ - सबके, सब में, सब के साथ,

अध्याय 1, श्लोक 25,

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥
--
(भीष्मद्रोणप्रमुखतः सर्वेषाम् च महीक्षितान् ।
उवाच पार्थ  पश्य एतान् समवेतान् कुरून् इति ॥)
--
भावार्थ :
भीष्म तथा द्रोण, तथा वैसे ही सभी राजाओं के भी समक्ष, (श्रीकृष्ण ने उनके मध्य रथ को स्थापित कर अर्जुन से कहा), हे पार्थ! इन सब कुरुओं को यहाँ एक एक साथ देख लो !
--
अध्याय 6, श्लोक 47,

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥
--
(योगिनाम् अपि सर्वेषाम् मद्गतेन अन्तरात्मना ।
श्रद्धावान् भजते यो माम् सः मे युक्ततमः मतः ॥)
--
भावार्थ :
समस्त योगियों में भी पुनः वह योगी, जो अपनी अन्तरात्मा में मुझको जानकर मुझमें प्रविष्ट और समाहित हुआ है, ऐसा श्रद्धान्वित, जो मुझे इस प्रकार से भजता है मेरे मत में श्रेष्ठ योगी है ।
--
’सर्वेषाम् ’ / ’sarveṣām’ - of all, among all,

Chapter 1, śloka 25,

bhīṣmadroṇapramukhataḥ
sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitān
samavetānkurūniti ||
--
(bhīṣmadroṇapramukhataḥ
sarveṣām ca mahīkṣitān |
uvāca pārtha  paśya etān
samavetān kurūn iti ||)
--
Meaning :
( śrīkṛṣṇa placed the chariot between them and then said to arjuna,):
O pārtha!  See them all, - bhīṣma and droṇa, and those kings all those kuru-s that are assembled here.
--
Chapter 6, śloka 47,

yogināmapi sarveṣāṃ 
madgatenāntarātmanā |
śraddhāvānbhajate yo māṃ
sa me yuktatamo mataḥ ||
--
(yoginām api sarveṣām 
madgatena antarātmanā |
śraddhāvān bhajate yo mām
saḥ me yuktatamaḥ mataḥ ||)
--
Meaning :
Of all the yogī-s , One who has entered Me through the heart, one who shares deep love with Me, is truly the greatest and the most beloved to Me.
--

No comments:

Post a Comment