Wednesday, June 11, 2014

आज का श्लोक, ’सहदेवः’ / ’sahadevaḥ’

आज का श्लोक,  ’सहदेवः’ /  ’sahadevaḥ’
_______________________________

’सहदेवः’ /  ’sahadevaḥ’ -सहदेव,

अध्याय 1, श्लोक 16,

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥
--
(अनन्तविजयं राजा कुन्तीपुत्रः युधिष्ठिरः ।
नकुलः सहदेवः च सुघोषमणिपुष्पकौ ॥
--
भावार्थ :
कुन्तीपुत्र, राजा युधिष्ठिर ने अनन्तविजय नामक शङ्ख तथा नकुल और सहदेव ने सुघोष एवं मणिपुष्पक नामक शङ्ख (बजाये)
--
’सहदेवः’ /  ’sahadevaḥ’ - sahadeva (another younger brother of king yudhiṣṭhira)

Chapter 1, śloka 16,

anantavijayaṃ rājā
kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca
sughoṣamaṇipuṣpakau ||
--
(anantavijayaṃ rājā
kuntīputraḥ yudhiṣṭhiraḥ |
nakulaḥ sahadevaḥ ca
sughoṣa-maṇipuṣpakau ||
--
Meaning :
kuntī's son, King yudhiṣṭhira, blew his conch named 'anantavijaya', while nakula and sahadeva (younger brothers of king yudhiṣṭhira), blew their conches named sughoṣa and maṇipuṣpaka respectively.
--

No comments:

Post a Comment