Friday, June 6, 2014

आज का श्लोक, ’सञ्जयः’ / ’sañjayaḥ’

आज का श्लोक,  ’सञ्जयः’ /  ’sañjayaḥ’
_________________________________

 ’सञ्जयः’ /  ’sañjayaḥ’ - संजय,

अध्याय 1, श्लोक 2,
सञ्जय उवाच :
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत ॥
--
(दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधनः तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत ॥)
--
भावार्थ :
पाण्डवों की व्यूहबद्ध सेना को देखकर तब, आचार्य द्रोण के पास जाकर राजा दुर्योधन ने यह वचन कहा :
--
अध्याय 1, श्लोक 24,

सञ्जय उवाच -
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥
--
(एवम्-उक्तः हृषीकेशः गुडाकेशेन भारत ।
सेनयोः उभयोः मध्ये स्थापयित्वा रथोत्तमम् ॥)
--
भावार्थ :
सञ्जय ने कहा  - हे भारत (हे धृतराष्ट्र)! गुडाकेश (अर्जुन) द्वारा इस प्रकार से (गत श्लोक में जैसा वर्णित है, उस क्रम में ) कहे जाने पर, हृषीकेश (श्रीकृष्ण भगवान्) ने  दोनों सेनाओं के मध्य रथ खड़ा कर यह कहा , ...
--
अध्याय 1, श्लोक 47,
सञ्जय उवाच :
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥
--
(एवम् उक्त्वा अर्जुनः सङ्ख्ये रथोपस्थे उपाविशत् ।
विसृज्य सशरम् चापम् शोकसंविग्नमानसः ॥)
--
भावार्थ :
शोक से संविग्न (उद्विग्न) मन से  ऐसा कहकर अर्जुन रणभूमि में बाण-सहित धनुष को त्यागकर रथ के पिछले भाग में  बैठ गया ।
--


अध्याय 2, श्लोक 1,
सञ्जय उवाच :
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥
--
(तम् तथा कृपया-आविष्टम्-अश्रुपूर्ण- आकुल-ईक्षणम् ।
विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदन ॥)
--
भावार्थ :
संजय बोले :
इस प्रकार शोक करते हुए, विह्वल, अश्रुपूर्ण नेत्र तथा व्याकुल दृष्टि से युक्त उन्हें (अर्जुन को), मधुसूदन (भगवान् श्रीकृष्ण) ने यह वचन कहे :
--

अध्याय 2, श्लोक 9,
सञ्जय उवाच :
एवमुक्त्वा हृषीकेशमं गुडाकेशः परंतप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं  बभूव ह ॥
--
(एवम् उक्त्वा  हृषीकेशम्  गुडाकेशः परंतप ।
न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह ॥)
--
भावार्थ :
'मैं युद्ध नहीं करूँगा';
- परंतप गुडाकेश (अर्जुन) भगवान् श्रीकृष्ण से इस प्रकार से कहकर मौन हो गया ।
--

अध्याय 11, श्लोक 9,
सञ्जय उवाच :
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥
--
(एवं उक्त्वा ततः राजन् महायोगेश्वरः हरिः ।
दर्शयामास पार्थाय परमं रूपं-ऐश्वरम् ॥)
--
भावार्थ :
सञ्जय बोले :
ऐसा कहते हुए, तब हे राजन् ! महायोगेश्वर श्रीहरि अर्थात् भगवान् श्रीकृष्ण ने अर्जुन के समक्ष अपने परम ईश्वरीय रूप को दिखलाया ।
--

अध्याय 11, श्लोक 35,
सञ्जय उवाच :
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥
--
(एतत् श्रुत्वा वचनं केशवस्य
कृताञ्जलिः वेपमानः किरीटी ।
नमस्कृत्वा भूयः एव आह कृष्णम्
सगद्गदम् भीतभीतः प्रणम्य ॥)
--
भावार्थ :
केशव (विष्णु / हरि / श्रीकृष्ण) के इस वचन को सुनकर, काँपते हुए, किरीटधारी अर्जुन ने हाथ जोड़कर, नमस्कार करते हुए, उन्हें प्रणाम करते हुए, फिर भी अत्यन्त भयभीत होकर, भगवान् श्रीकृष्ण से गद्गद वाणी से ये वचन कहे :
--

अध्याय 11, श्लोक 50,
सञ्जय उवाच :
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥
--
(इति-अर्जुनम् वासुदेवः तथा-उक्त्वा
स्वकम् रूपम् दर्शयामास भूयः ।
आश्वासयामास च भीतम्-एनम्
भूत्वा पुनः सौम्यवपुः महात्मा ॥)
--    
अर्जुन से वासुदेव (भगवान् श्रीकृष्ण) ने इस प्रकार कहकर पुनः अपने निज (चतुर्भुज) स्वरूप का दर्शन दिया । भयभीत-चित्त अर्जुन के समक्ष महात्मा श्रीकृष्ण ने तब सौम्यरूप धारण कर अर्जुन को धीरज प्रदान किया ।
--
अध्याय 18, श्लोक 74,
सञ्जय उवाच :
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥
--
(इति अहम् वासुदेवस्य पार्थस्य च महात्मनः ।
संवादम् इदम् अश्रौषम् अद्भुतम् रोमहर्षणम् ॥)
--
भावार्थ :
सञ्जय ने कहा :
इस प्रकार मैंने श्री वासुदेव (कृष्ण) तथा महात्मा अर्जुन के (मध्य हुए) इस अद्भुत् रहस्ययुक्त रोमाञ्चकारी संवाद को सुना ।
--
’सञ्जयः’ /  ’sañjayaḥ’ - sañjaya,

Chapter 1, śloka 2,
sañjaya uvāca -

dṛṣṭvā tu pāṇḍavānīkaṃ
vyūḍhaṃ duryodhanastadā |
ācāryamupasaṅgamya
rājā vacanamabravīta ||
--
(dṛṣṭvā tu pāṇḍavānīkam
vyūḍham duryodhanaḥ tadā |
ācāryam upasaṅgamya
rājā vacanam abravīta ||)
--
Meaning :
sañjaya, said (to king dhṛtarāṣṭra,)
Seeing the army of the pāṇḍavas arrayed for fighting the battle, king duryodhana then approached  to his teacher (ācārya-droṇa), and spoke thus:
--


Chapter 1, śloka 24,
sañjaya uvāca -

evamukto hṛṣīkeśo
guḍākeśena bhārata |
senayorubhayormadhye
sthāpayitvā rathottamam ||
--
(evam-uktaḥ hṛṣīkeśaḥ
guḍākeśena bhārata |
senayoḥ ubhayoḥ madhye
sthāpayitvā rathottamam ||)
--
Meaning :
sañjaya, said (to king dhṛtarāṣṭra,)
O bhArata (King dhRtaraShTra)! being thus addressed by guDAkesha (arjuna), hRShikesha (Lord shrIkRShNa) brought forth the magnificent chariot in the middle of both armies.
--

Chapter 1, śloka 47 ,
sañjaya uvāca :
evamuktvārjunaḥ saṅkhye
rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ
śokasaṃvignamānasaḥ ||
--
(evam uktvā arjunaḥ saṅkhye
rathopasthe upāviśat |
visṛjya saśaram cāpam
śokasaṃvignamānasaḥ ||)
--
Meaning :
In the battlefield, arjuna with heavy, grief-ridden mind saying thus, put away the bow with the arrow aside and sat silent in the rear-part of the chariot.
--


Chapter 2, śloka 1,

sañjaya uvāca :
taṃ tathā kṛpayāviṣṭam-
aśrupūrṇākulekṣaṇam |
viṣīdantamidaṃ vākyam-
uvāca madhusūdanaḥ ||
--
(tam tathā kṛpayā-āviṣṭam
aśrupūrṇa- ākula-īkṣaṇam |
viṣīdantam idam vākyam
uvāca madhusūdana ||)
--
Meaning :
sañjaya said :
To him, grieving arjuna, who was thus overcome by grief, dejected, confused, and full of tears, madhusūdana (Lord śrīkṛṣṇa) spoke thus :
--

Chapter 2, śloka 9,
sañjaya uvāca :
evamuktvā hṛṣīkeśamaṃ
guḍākeśaḥ paraṃtapa |
na yotsya iti govindam-
uktvā tūṣṇīṃ  babhūva ha ||
--
(evam uktvā  hṛṣīkeśam
guḍākeśaḥ paraṃtapa |
na yotsye iti govindam
uktvā tūṣṇīm babhūva ha ||)
--
Meaning :
Saying so to śrīkṛṣṇa, The paraṃtapa, the great ascetic arjuna, expressed his decision to with-draw from the war, and became silent.
--

Chapter 11, śloka 9,
evamuktvā tato rājan
mahāyogeśvaro hariḥ |
darśayāmāsa pārthāya
paramaṃ rūpamaiśvaram ||
--
(evaṃ uktvā tataḥ rājan
mahāyogeśvaraḥ hariḥ |
darśayāmāsa pārthāya
paramaṃ rūpaṃ-aiśvaram ||)
--
Meaning :
O King! saying these words, to arjuna, bhagavān śrīkṛṣṇa, the Great Lord of Yoga-vidyA, revealed His Majestic Divine Form to him.
--

Chapter 11, śloka 35,
sañjaya uvāca :
etacchrutvā vacanaṃ keśavasya
kṛtāñjalirvepamānaḥ kirīṭī |
namaskṛtvā bhūya evāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya ||
--
(etat śrutvā vacanaṃ keśavasya
kṛtāñjaliḥ vepamānaḥ kirīṭī |
namaskṛtvā bhūyaḥ eva āha kṛṣṇam
sagadgadam bhītabhītaḥ praṇamya ||)
--
Meaning :
sañjaya said :
arjuna, (with his crown upon the head,) trembling with ecstacy and frightened, hearing these words from keśava / śrīkṛṣṇa,  prostrated with joined palms before the Lord once again, spoke thus to Him in a choked voice, ...
--

Chapter 11, śloka 50,
sañjaya uvāca :
ityarjunaṃ vāsudevastathoktvā
svakaṃ rūpaṃ darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītamenaṃ
bhūtvā punaḥ saumyavapurmahātmā ||
--
(iti-arjunam vāsudevaḥ tathā-uktvā
svakam rūpam darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītam-enam
bhūtvā punaḥ saumyavapuḥ mahātmā ||)
--    

Meaning :
sañjaya said ;  
Speaking thus to arjuna, vAsudeva (kriShNa) again showed to arjuna His usual form. Having thus resumed His Graceful and Elegent appearance, He comforted arjuna, who was so terrified a moment ago.
--

Chapter 18, śloka 74 ,
sañjaya uvāca :
ityahaṃ vāsudevasya
pārthasya ca mahātmanaḥ |
saṃvādamimamaśrauṣam-
adbhutaṃ romaharṣaṇam ||
--
(iti aham vāsudevasya
pārthasya ca mahātmanaḥ |
saṃvādam idam aśrauṣam
adbhutam romaharṣaṇam ||)
--
Meaning :
sañjaya said :
Thus I heard this thrilling and mystic conversation between śrī vāsudeva ( Lord śrī kṛṣṇa) and mahātmā arjuna, the great soul.  
--

No comments:

Post a Comment