Thursday, June 5, 2014

आज का श्लोक, ’सञ्जायते’ / ’sañjāyate’,

आज का श्लोक,  ’सञ्जायते’ /  ’sañjāyate’, 
_________________________________

’सञ्जायते’ /  ’sañjāyate’, - उत्पन्न होता / होती है,

अध्याय 2, श्लोक 62,
ध्यायतो विषयान्पुन्सः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ।
--
(ध्यायतः विषयान् पुन्सः सङ्गः तेषु उपजायते ।
सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते ॥
--
भावार्थ :
जब मनुष्य (का मन) विषयों का चिन्तन करता है तो उसके मन में उन विषयों से आसक्ति (राग या द्वेष की-बुद्धि) पैदा होती है, उस आसक्ति के फलस्वरूप उन विषयों से संबंधित विशिष्ट कामनाएँ उत्पन्न होने लगती हैं । और कामनाओं से क्रोध का उद्भव होता है ।  

--
अध्याय  13, श्लोक 26
--
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥
--
(यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तत् विद्धि भरतर्षभ ॥)
--
भावार्थ :
हे भरतर्षभ (अर्जुन)! जहाँ तक, जितना भी कुछ स्थावर और जंगम,  व्यक्त रूप में अस्तित्व में आता है, वह सभी सत्त्व की ही अभिव्यक्ति है और इसलिए , क्षेत्र तथा क्षेत्रज्ञ के संयोग से ही उसको संभव जानो ।
--
अध्याय 14, श्लोक 17,

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
--
(सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च ।
प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥)
--
भावार्थ :
सत्त्व (सत्त्वगुण) से ज्ञान का उद्भव होता है, रज (रजोगुण) से लोभ का, और तम (तमोगुण) से प्रमाद एवं मोह तथा अज्ञान का भी उद्भव होता है ।

--

’सञ्जायते’ /  ’sañjāyate’, - comes into existence, takes place, happens, is born from,

Chapter 2, śloka 62,
dhyāyato viṣayānpunsaḥ
saṅgasteṣūpajāyate |
saṅgātsañjāyate kāmaḥ
kāmātkrodho:'bhijāyate |
--
(dhyāyataḥ viṣayān punsaḥ
saṅgaḥ teṣu upajāyate |
saṅgāt sañjāyate kāmaḥ
kāmāt krodhaḥ abhijāyate ||
--
Meaning :
When one thinks of the objects (of desires), this causes attachment with them, from the attachment comes the desire for those objects and there-from the anger.
--

Chapter 13, śloka 26,

yāvatsañjāyate kiñcit-
sattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt-
tadviddhi bharatarṣabha ||
--
(yāvat sañjāyate kiñcit
sattvam sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāt
tat viddhi bharatarṣabha ||)
--
Meaning :
O bharatarShabha (arjuna) ! Whatever movable or not-moving comes into being and is seen as manifest, Know well, this essence is there because of the contact between the 'known' and the one who knows this 'known'.
--
[§ It may be noted that there are 2 kinds of movable / not-moving objects :
The 5 elements (mahAbhUtAni) and the beings (bhUtAni).
Again the 5 elements and the beings (bhUtAni) are 'sentient', where-as the objects that are in-sentient are the part and whole of 'kShetra' (The known). The One, who 'knows' the 'known' is the ''kShetrajna'.
This way we come across 'a consciousness' associated with all 'beings', which live a dual nature. On the one hand they are the 'individual', and on the other hand, the pure 'One' / The One Who just 'knows' the 'known' without participating in any way in the actions.]
--
Chapter 14, śloka 17,

sattvātsañjāyate jñānaṃ
rajaso lobha eva ca |
pramādamohau tamaso
bhavato:'jñānameva ca ||
--
(sattvāt sañjāyate jñānam
rajasaḥ lobhaḥ eva ca |
pramādamohau tamasaḥ
bhavataḥ ajñānam eva ca ||)
--
Meaning :
From  (sattva-guṇa) / attribute of harmony, comes the knowledge, from  (rajoguṇa) / attribute of passion, comes the greed, while from tamoguṇa / the attribute of inertia,  come the pramāda, / idleness, and moha / distraction, and ajñāna / ignorance as well.
 --

No comments:

Post a Comment