Tuesday, June 10, 2014

आज का श्लोक, ’सहस्रकृत्वः’ / ’sahasrakṛtvaḥ’

आज का श्लोक,  ’सहस्रकृत्वः’ /  ’sahasrakṛtvaḥ’ 
_____________________________________

’सहस्रकृत्वः’ /  ’sahasrakṛtvaḥ’ - सहस्रशः

अध्याय 11, श्लोक 39,

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥
--
(वायुः यमः अग्निः वरुणः शशाङ्कः
प्रजापतिः त्वम् प्रपितामहः च
नमो नमः ते अस्तु सहस्रकृत्वः
पुनः च भूयः अपि नमः ते ॥
--
भावार्थ :
आप वायु, यम, अग्नि, वरुण, चन्द्रमा, प्रजा के स्वामी (ब्रह्मा) तथा ब्रह्मा के भी पिता हैं । आपके लिए पुनः पुनः नमस्कार, सहस्रशः नमस्कार, पुनः बारम्बार प्रणाम !
--
’सहस्रकृत्वः’ /  ’sahasrakṛtvaḥ’  - Thousands times,
 
Chapter 11, śloka 39,

vāyuryamo:'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṃ prapitāmahaśca |
namo namaste:'stu sahasrakṛtvaḥ
punaśca bhūyo:'pi namo namaste ||
--
(vāyuḥ yamaḥ agniḥ varuṇaḥ śaśāṅkaḥ
prajāpatiḥ tvam prapitāmahaḥ ca
namo namaḥ te astu sahasrakṛtvaḥ
punaḥ ca bhūyaḥ api namaḥ te ||
--
Meaning :
You are  The Lord in the form of Air (vāyu), The Lord of birth, life and death (yama), The Lord in the form of Fire (agni), and also in the form of waters and oceans (varuṇa), You are The The Lord of the Creation (prajāpati, brahmā), and also The causeless cause The Creator, The Father of brahmā. Prostrations to You a thousand times, again and again.
--

No comments:

Post a Comment