Wednesday, June 11, 2014

आज का श्लोक, ’सह ’ / ’saha’

आज का श्लोक,  ’सह’ /  ’saha’
___________________________

’सह’ / ’saha’ - से, के साथ,

अध्याय 1, श्लोक 22,

यावदेतान्निरीक्ष्येऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥
--
(यावत् एतान् निरीक्ष्ये अहम् योद्धुकामान् अवस्थितान् ।
कैः मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥)
--
भावार्थ :
जब तक मैं रणक्षेत्र में डटे, युद्ध की अभिलाषा से आए हुए, विरोधी पक्ष के योद्धाओं को एवम् यह कि इस संग्राम में उनमें से किस-किससे मुझे युद्ध करना योग्य है, यह देख लूँ, ...
--
अध्याय 11, श्लोक 26,
--
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥
--
(अमी च त्वाम् धृतराष्ट्रस्य पुत्राः
सर्वे सह-एव अवनि-पाल-सङ्घैः ।
भीष्मः द्रोणः सूतपुत्रः तथा असौ
सह-अस्मदीयैः योधमुख्यैः ॥)

भावार्थ :
वे सभी, -धृतराष्ट्र के पुत्र, राजाओं के समुदाय के साथ साथ भीष्म पितामह, द्रोणाचार्य भी, तथा वह सूतपुत्र कर्ण, हमारे पक्ष के भी प्रमुख योद्धाओं सहित आपमें ....
--
 अध्याय 13, श्लोक 23,

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥
--
(यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह
सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥)
--
भावार्थ :
जो पुरुष को और प्रकृति को उसके गुणों के साथ इस प्रकार से जान लेता है, सब प्रकार से सारे व्यवहार करते हुए भी वह पुनः फिर जन्म नहीं लेता ।
--
’सह’ / ’saha’   -with, opposite to,

Chapter 1, śloka 22,

yāvadetānnirīkṣye:'haṃ
yoddhukāmānavasthitān |
kairmayā saha yoddhavya-
masminraṇasamudyame ||
--
(yāvat etān nirīkṣye aham
yoddhukāmān avasthitān |
kaiḥ mayā saha yoddhavyam
asmin raṇasamudyame ||)
--
Meaning :
Until I observe all those warriors who have come here with a wish to engage in the war, and who I deserve to have a fight with, and who is worthy of this, ...
--
Chapter 11, śloka 26,

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ ||
--
(amī ca tvām dhṛtarāṣṭrasya putrāḥ
sarve saha-eva avani-pāla-saṅghaiḥ |
bhīṣmaḥ droṇaḥ sūtaputraḥ tathā asau
saha-asmadīyaiḥ yodhamukhyaiḥ ||)
--
Meaning :
All those sons of king dhṛtarāṣṭra, together with all the kings assembled there, along with bhīṣma, droṇa, karṇa, and also the chief warriors on our side, (are drawn ) towards You.
--
Chapter 13, śloka 23,

ya evaṃ vetti puruṣaṃ
prakṛtiṃ ca guṇaiḥ saha |
sarvathā vartamāno:'pi
na sa bhūyo:'bhijāyate ||
--
(yaḥ evam vetti puruṣam
prakṛtim ca guṇaiḥ saha |
sarvathā vartamānaḥ api
na saḥ bhūyaḥ abhijāyate ||)
--
Meaning :
One who knows  puruṣa, the prakṛti, and its 3 guṇa(s) / (attributes) though engaged outwardly in the worldly matters has no next birth.
--
Note :
puruṣa - The Consciousness-principle,
prakṛti -The Manifestation-principle,
guṇa(s) - The 3 aspects of The Manifestation-principle,
--

No comments:

Post a Comment