Saturday, June 14, 2014

आज का श्लोक, ’सर्वे’ / ’sarve’

आज का श्लोक, ’सर्वे’ / ’sarve’
______________________

’सर्वे’ / ’sarve’ - सब, सभी,

अध्याय 1, श्लोक 6,

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥
--
(युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान् ।
सौभद्रः द्रौपदेयाः च  सर्वे एव महारथाः ॥)
--
भावार्थ :
युधामन्यु तथा बलवान् उत्तमौजा, सुभद्रापुत्र अभिमन्यु एवं द्रौपदी के पाँचों पुत्र, ये सभी महारथी ।
--
अध्याय 1, श्लोक 9,

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥
--
(अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥)
--
भावार्थ :
और दूसरे भी अनेक शस्त्रों-अस्त्रों से सुसज्जित युद्ध में जो शूरवीर यहाँ मेरे लिए अपने प्राणों की चिन्ता छोड़कर, आ डटे हैं, वे सब के सब युद्ध में अत्यन्त दक्ष हैं ।
--
अध्याय 1, श्लोक 11,

अयनेषु च सर्वेषु यथा भागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ।
--
(अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ॥)
--
भावार्थ :
इसलिए युद्धक्षेत्र के सभी मुख्य स्थलों पर, युद्धभूमि के हर स्थान पर, अपने-अपने स्थल पर अवस्थित हुए आप सभी भीष्म पितामह की ही सब ओर से रक्षा करें ।
--
अध्याय 2, श्लोक 12,

न त्वेवाहं जातु नासं न त्वं जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥
--
(न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः ।
न च एव न भविष्यामः सर्वे वयम् अतःपरम् ॥)
--
भावार्थ :
ऐसा कोई काल नहीं था, जब मैं नहीं था, जब तुम नहीं थे, और जब ये राजा इत्यादि नहीं थे, और न ही ऐसा कोई काल इसके पश्चात् होगा, जब हम सब न होंगे ।
--
अध्याय 2, श्लोक 70,
--
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥
--
(आपूर्यमाणम्-अचलप्रतिष्ठम्
समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामाः यम् प्रविशन्ति सर्वे
सः शान्तिम् आप्नोति न कामकामी ॥)
--
भावार्थ :
जैसे सब ओर से परिपूर्ण अचल और अपने-आप में सुस्थिर समुद्र में भिन्न भिन्न स्रोतों से आनेवाली सारी नदियाँ समा जाती हैं और वह यथावत् अविचलित ही रहता है, उसी प्रकार विभिन्न कामनाएँ जिस मनुष्य को (उसकी आत्मा से) बाहर न खींचती हुई, उसमें ही समाहित हो जाती हैं, वही मनुष्य शान्ति प्राप्त कर लेता है, न कि वह जिसका चित्त विभिन्न कामनाओं से आकर्षित हुआ इधर उधर भटकता रहता है ।
--
अध्याय 4, श्लोक 19,

यस्य सर्वे समारंभाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणः तमाहुः पण्डितम् बुधाः ॥
--
(यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्ध-कर्माणः तम् आहुः पण्डितम् बुधाः ॥)
--
भावार्थ :
जिसके सम्पूर्ण कर्म ज्ञान की अग्नि में दग्ध हो चुके हैं और इसलिए कामना तथा संकल्प से प्रेरित होकर नहीं, बल्कि अनुष्ठेय कर्तव्य मात्र होने से होते हैं, ज्ञानीजन उसे पण्डित कहते हैं ।
--
अध्याय 4, श्लोक 30,

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥
--
(अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।
सर्वे अपि एते यज्ञविदः यज्ञ-क्षपित-कल्मषाः ॥)
--
भावार्थ :
अन्य (जो पिछले श्लोक में वर्णित प्राणायाम का विशेष अभ्यास तो नहीं करते) आहार के संयमन-नियमन के द्वारा प्राणों का हवन प्राणों में करते हैं , ... ये सभी  मुनिजन भी यज्ञविद ही हैं, यज्ञ के द्वारा जिनके समस्त पापों / दोषों का निवारण हो चुका होता है ।
--
अध्याय 7, श्लोक 18,

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥
--
(उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् ।
आस्थितः सः हि युक्तात्मा माम् एव अनुत्तमाम् गतिम् ॥)
--
भावार्थ :
ये सभी विशाल-हृदय  हैं, परन्तु ज्ञानी तो साक्षात् मेरा ही स्वरूप होता है, ऐसा मेरा मत है, क्योंकि वह मन-बुद्धिसहित मुझमें समाहित हुआ अति उत्तम स्थिति, परम गति में प्रतिष्ठित होता है ।
--
अध्याय 10, श्लोक 13,

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥
--
(आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा ।
असितः देवलः व्यासः स्वयं च एव ब्रवीषि मे ॥)
--
भावार्थ :
(जैसा कि) आपके बारे में सभी ऋषि, असित, देवल,  व्यास, आदि सभी ऋषिगण, देवर्षि नारद, तथा  स्वयं आप भी कहते हैं ।
--
अध्याय 11, श्लोक 22,

रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरासिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे
--
(रुद्रादित्याः वसवः ये च साध्याः
विश्वे अश्विनौ मरुतः च ऊष्मपाः च ।
गन्धर्वयक्षासुरसिद्धसङ्घाः
वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे ॥)
--
भावार्थ :
(11) रुद्र और (12) आदित्य, (8) वसु, साध्यगण (तपस्वी), विश्वेदेव, दोनों अश्विनीकुमार, मरुद्गण, गन्धर्व, यक्ष, असुर तथा सिद्धों के समुदाय ये सभी विस्मित होकर आपको देखते हैं ।
--
अध्याय 11, श्लोक 26,

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥
--
(अमी च त्वाम् धृतराष्ट्रस्य पुत्राः
सर्वे सह-एव अवनि-पाल-सङ्घैः ।
भीष्मः द्रोणः सूतपुत्रः तथा असौ
सह-अस्मदीयैः योधमुख्यैः ॥)

भावार्थ :
वे सभी, -धृतराष्ट्र के पुत्र, राजाओं के समुदाय के साथ साथ भीष्म पितामह, द्रोणाचार्य भी, तथा वह सूतपुत्र कर्ण, हमारे पक्ष के भी प्रमुख योद्धाओं सहित आपमें ....
--
अध्याय 11, श्लोक 32,

श्रीभगवानुवाच :

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥
--
(कालः अस्मि लोकक्षयकृत्-प्रवृद्धः
लोकान्-समाहर्तुम्-इह प्रवृत्तः ।
ऋते-अपि त्वाम् न भविष्यन्ति सर्वे 
ये अवस्थिताः प्रत्यनीकेषु योधाः ॥
--
भावार्थ :
भगवान् श्रीकृष्ण उवाच :
लोकों का विनाश करने के लिए विवर्धित काल हूँ, इन लोकों का भक्षण करने हेतु प्रवृत्त हूँ, प्रतिपक्षियों की सेना में विद्यमान ये जो योद्धा हैं,  तुम्हारे बिना भी वे समाप्त होंगे ही,...।
--
अध्याय 11, श्लोक 36,

अर्जुन उवाच :

स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते  ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः  ॥
--
(स्थाने हृषीकेश तव प्रकीर्त्या
जगत्-प्रहृष्यति अनुरज्यते च ।
रक्षांसि भीतानि दिशः द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥)
--
भावार्थ :
अर्जुन बोले :
हे हृषीकेश  ! तुममें ही तुम्हारे ही भीतर, संपूर्ण जगत् तुम्हारी विशिष्ट कीर्ति के में प्रहर्षित होता है, तुममें ही खेलता रमता है । राक्षसगण भी डरकर भी तुममें ही अवस्थित विभिन्न दिशाओं में दौड़ते हैं  और सिद्धों के सभी संघ भी तुममें ही तुम्हें नमन करते हैं ।
--
अध्याय 14, श्लोक 1,

श्रीभगवान् उवाच -
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥
--
(परं भूयः प्रवक्ष्यामि ज्ञानानाम् ज्ञानम् उत्तमम् ।
यत् ज्ञात्वा मुनयः सर्वे पराम् सिद्धिम् इतः गताः ॥)
--
भावार्थ :
श्रीभगवान् श्रीकृष्ण कहते हैं :
पुनः (मैं) तुमसे उस ज्ञान को कहूँगा, जो (समस्त दूसरे) ज्ञानों में भी अति उत्तम है, जिसको जानकर, सब मुनिजन इस संसार से मुक्ति पाकर परम सिओद्धि को प्राप्त हो गए हैं ।
--

’सर्वे’ / ’sarve’  - all,
--
Chapter 1, śloka 6,
yudhāmanyuśca vikrānta
uttamaujāśca vīryavān |
saubhadro draupadeyāśca
sarva eva mahārathāḥ ||
--
(yudhāmanyuḥ ca vikrāntaḥ
uttamaujāḥ ca vīryavān |
saubhadraḥ draupadeyāḥ ca
sarve eva mahārathāḥ ||)
--
Meaning :
There were warriors like mighty yudhāmanyu , powerful uttamaujā,  saubhadra -abhimanyu, and the 5 sons of draupadI, all with magnificent chariots.
--

Chapter 1, śloka 9,
anye ca bahavaḥ śūrā
madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ
sarve yuddhaviśāradāḥ ||
--
(anye ca bahavaḥ śūrāḥ
madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ
sarve yuddhaviśāradāḥ ||)
--
Meaning :
There are also many other valiant warriors, equipped with various weapons and missiles, who have risked their lives for me, all are experts in warfare.
--
Chapter 1, śloka 11,

ayaneṣu ca sarveṣu
yathā bhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu
bhavantaḥ sarva eva hi |
--
(ayaneṣu ca sarveṣu
yathābhāgam avasthitāḥ |
bhīṣmam eva abhirakṣantu
bhavantaḥ sarve eva hi ||)
--
Meaning :
At all your war-fronts on the battle-field, where-ever you all have been deputed, every-one should protect bhīṣma pitāmaha in every possible way.
--

Chapter 2, śloka 12,

na tvevāhaṃ jātu
nāsaṃ na tvaṃ janādhipāḥ |
na caiva na bhaviṣyāmaḥ
sarve vayamataḥ param ||
--
(na tu eva aham jātu
na āsam na tvam na ime janādhipāḥ |
na ca eva na bhaviṣyāmaḥ
sarve vayam ataḥparam ||)
--
Indeed, there is no such a time, when I was not, you were not, or these kings were not. And neither there will be such a time (later from now), when we all shall not be.
--
Chapter 2, śloka 70,
--
āpūryamāṇamacalapratiṣṭhaṃ
samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve
sa śāntimāpnoti na kāmakāmī ||
--
(āpūryamāṇam-acalapratiṣṭham
samudram āpaḥ praviśanti yadvat |
tadvat kāmāḥ yam praviśanti sarve
saḥ śāntim āpnoti na kāmakāmī ||)
--
Meaning : Just as, the waters coming from all the directions enter and merge into the ocean, and the ocean stays steady and unaffected, quite so, only the one who is not affected by the desires that come to and merge into his mind wins the state of peace. And not the one, who keeps thinking of and indulging in desires.

--
Chapter 4, śloka 19,

yasya sarve samāraṃbhāḥ
kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaḥ
tamāhuḥ paṇḍitam budhāḥ ||
--
(yasya sarve samārambhāḥ
kāmasaṅkalpavarjitāḥ |
jñānāgnidagdha-karmāṇaḥ
tam āhuḥ paṇḍitam budhāḥ ||)
--
One, whose all actions (karma) have been burnt-down in the fire of intelligence, though performs them with without being prompted by desire or determination, because they have been ordained by scriptures / destiny, is called truly a wise one, even by the seers.
--
Chapter 4, śloka 30,

apare niyatāhārāḥ
prāṇānprāṇeṣu juhvati |
sarve:'pyete yajñavido
yajñakṣapitakalmaṣāḥ ||
--
(apare niyatāhārāḥ
prāṇān prāṇeṣu juhvati |
sarve api ete yajñavidaḥ
yajña-kṣapita-kalmaṣāḥ ||)
--
Meaning :
(As already explained in the earlier last  śloka 29, of this chapter 4, There are those aspirants, who perform ’kriyāyoga’, and offer the sacrifice of ’prāṇa’ into ’apāna’, and vice-versa, ...) There are others, who practice this way of yajña, by controlling and regulating the diet in a way that is a kind of performance of yajña. Because breathing is a subtle kind of the activity of prāṇa, is while diet is of the gross kind. All they are verily yajñavidaḥ, who know the essence yajña, and their sins have been washed away.
--
Chapter 7, śloka 18,

udārāḥ sarva evaite
jñānī tvātmaiva me matam |
āsthitaḥ sa hi yuktātmā
māmevānuttamāṃ gatim ||
--
(udārāḥ sarve eva ete
jñānī tu ātmā eva me matam |
āsthitaḥ saḥ hi yuktātmā
mām eva anuttamām gatim ||)
--
Meaning :
Though all these 4 kinds of devotees are kind of broad- heart,  jñānī  is verily the Self only, according to Me. Ever in communion with Me, He always shares The Supreme State I AM.
--
Chapter 10, śloka 13,

āhustvāmṛṣayaḥ sarve
devarṣirnāradastathā |
asito devalo vyāsaḥ
svayaṃ caiva bravīṣi me ||
--
(āhuḥ tvām ṛṣayaḥ sarve
devarṣiḥ nāradaḥ tathā |
asitaḥ devalaḥ vyāsaḥ
svayaṃ ca eva bravīṣi me ||)
--
Thus the seers call you, the divine sage nārada, and the other sages such as asita, devala, and The Great sage vyāsa also. And You Yourself also tell me the same.
--
Chapter 11, śloka 22,

rudrādityā vasavo ye ca sādhyā
viśve:'śvinau marutaścoṣmapāśca |
gandharvayakṣāsurāsiddhasaṅghā
vīkṣante tvāṃ vismitāścaiva sarve ||
--
(rudrādityāḥ vasavaḥ ye ca sādhyāḥ
viśve aśvinau marutaḥ ca ūṣmapāḥ ca |
gandharvayakṣāsurasiddhasaṅghāḥ
vīkṣante tvām vismitāḥ ca eva sarve ||)
--
Meaning :
11 rudra (manifestations of Lord shiva), 12 ādityā (forms of The Sun), sādhyāḥ, viśvedevāḥ, 8 vasu (Earthly Gods of 8 directions, - a group of Gods, that includes 5 mahAbhUta, 5 prANa and some other cosmic entities that serve as bridge between humans and (pitR) Manes, ashvinau (2 equinox), marud-gaNa ( The airy elemental Gods) gandharva (the celestial musicians), yakṣa ( the kind of devatā with spiritual powers and human form, visible or invisible to ordinary people, as they wish.) asura (those who have different cultural ethos and values than sura) and siddha-saṅghāḥ ( group of Adepts, arhat), All look at you in awe and wonder.
--
Chapter 11, śloka 26,
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ ||
--
(amī ca tvām dhṛtarāṣṭrasya putrāḥ
sarve saha-eva avani-pāla-saṅghaiḥ |
bhīṣmaḥ droṇaḥ sūtaputraḥ tathā asau
saha-asmadīyaiḥ yodhamukhyaiḥ ||)
--
Meaning :
All those sons of king dhṛtarāṣṭra, together with all the kings assembled there, along with bhīṣma, droṇa, karṇa,  and also the chief warriors on our side, (are drawn ) towards You.
--

Chapter 11, śloka 32,

śrībhagavānuvāca :
kālo:'smi lokakṣayakṛtpravṛddho
lokānsamāhartumiha pravṛttaḥ |
ṛte:'pi tvāṃ na bhaviṣyanti sarve
ye:'vasthitāḥ pratyanīkeṣu yodhāḥ ||
--
(kālaḥ asmi lokakṣayakṛt-pravṛddhaḥ
lokān-samāhartum-iha pravṛttaḥ |
ṛte-api tvām na bhaviṣyanti sarve
ye avasthitāḥ pratyanīkeṣu yodhāḥ ||
--
Meaning :
bhagavān śrīkṛṣṇa said :
The mighty kāla, -Time  I am, The destroyer of the world, and now I am here to annihilate these worlds. Even without you (O arjuna), These warriors arrayed in the enemy's ranks shall be no more.
--
Chapter 11, śloka 36,
arjuna uvāca :
sthāne hṛṣīkeśa tava prakīrtyā
jagatprahṛṣyatyanurajyate  |
rakṣāṃsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṃghāḥ  ||
--
(sthāne hṛṣīkeśa tava prakīrtyā
jagat-prahṛṣyati anurajyate ca |
rakṣāṃsi bhītāni diśaḥ dravanti
sarve namasyanti ca siddhasaṅghāḥ ||)
--
Meaning :
O Lord of the senses, Indeed the whole world has existence within You, and it rejoices and sports within you only because of your glory. Demons frightened, run in all directions, and the sages and seers bow down before Thee!
--
Chapter 14, śloka 1,

śrībhagavān uvāca -

paraṃ bhūyaḥ pravakṣyāmi
jñānānāṃ jñānamuttamam |
yajjñātvā munayaḥ sarve
parāṃ siddhimito gatāḥ ||
--
(paraṃ bhūyaḥ pravakṣyāmi
jñānānām jñānam uttamam |
yat jñātvā munayaḥ sarve
parām siddhim itaḥ gatāḥ ||)
--
Lord śrīkṛṣṇa said :
Meaning : I shall again tell you the knowledge superior to all (other) knowledge-s, which has helped the seers (elevated seekers) to cross over the ocean of saṃsāra (repeated births and rebirths) and attain the supreme state of perfection.
--


No comments:

Post a Comment