Friday, June 6, 2014

आज का श्लोक, ’सञ्जनयन्’ / ’sañjanayan’,

आज का श्लोक,  ’सञ्जनयन्’ /  ’sañjanayan’ 
___________________________________

’सञ्जनयन्’ /  ’sañjanayan’ - उत्पन्न करते हुए,

अध्याय 1, श्लोक 12,

तस्य    संजनयन्हर्षम्    कुरुवृद्धः    पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
--
(तस्य संजनयन्     हर्षम्     कुरुवृद्धः       पितामहः ।
सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् ॥)
--
भावार्थ :
तब कुरुवंश के वृद्ध पितामह भीष्म ने सिंहनाद जैसे उच्च स्वर में प्रतापवान शंखघोष किया, जिससे उसके (दुर्योधन के) हृदय में हर्ष  का संचार होने लगा ।
--
’सञ्जनयन्’ /  ’sañjanayan’ - causing, resulting in,

Chapter 1, śloka 12,

tasya saṃjanayanharṣam
kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ
śaṅkhaṃ dadhmau pratāpavān ||
--
(tasya    saṃjanayan  harṣam  
kuruvṛddhaḥ     pitāmahaḥ |
siṃhanādam vinadya uccaiḥ
śaṅkham dadhmau pratāpavān ||)
--
Meaning :
bhīṣma, the great grand-father of the  kuruvaṃśa (the clan 'kuru') then roaring like a lion, blew his mighty conch that caused great joy in the heart of him (The King duryodhana).
--

No comments:

Post a Comment