Monday, June 9, 2014

आज का श्लोक, ’सङ्ख्ये’ / ’saṅkhye’,

आज का श्लोक,  ’सङ्ख्ये’ /  ’saṅkhye’ 
_________________________________

’सङ्ख्ये’ /  ’saṅkhye’ - युद्ध में, रणभूनि में,

अध्याय 1, श्लोक 47,

सञ्जय उवाच :

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥
--
(एवम् उक्त्वा अर्जुनः सङ्ख्ये रथोपस्थे उपाविशत् ।
विसृज्य सशरम् चापम् शोकसंविग्नमानसः ॥)
--
भावार्थ :
शोक से संविग्न (उद्विग्न) मन से  ऐसा कहकर अर्जुन रणभूमि में बाण-सहित धनुष को त्यागकर रथ के पिछले भाग में  बैठ गया ।
--
अध्याय 2, श्लोक 4,

अर्जुन उवाच :
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥
--
(कथं भीष्मम् अहम् सङ्ख्ये द्रोणम् च मधुसूदन ।
इषुभिः प्रति योत्स्यामि पूजार्हौ अरिसूदन ॥)
--
भावार्थ :
अर्जुन बोले :
हे मधुसूदन! द्रोण (आचार्य) और भीष्म (पितामह), दोनों ही मेरे लिए पूज्य हैं । हे अरिसूदन ! इन दोनों के विरुद्ध मैं बाणों से युद्ध कैसे कर सकता हूँ?
--
’सङ्ख्ये’ /  ’saṅkhye’ - In the war, at the battle-field,

Chapter 1, śloka 47,
sañjaya uvāca :
evamuktvārjunaḥ saṅkhye 
rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ
śokasaṃvignamānasaḥ ||
--
(evam uktvā arjunaḥ saṅkhye 
rathopasthe upāviśat |
visṛjya saśaram cāpam
śokasaṃvignamānasaḥ ||)
--
Meaning :
sañjaya said :
saying so, arjuna with his heart heavy and mind agitated by grief, put away his bow and arrow aside, sat speechless in the rear part of the chariot on the battle-field.
--

Chapter 2, śloka 4,
arjuna uvāca :
kathaṃ bhīṣmamahaṃ saṅkhye 
droṇaṃ ca madhusūdana |
iṣubhiḥ prati yotsyāmi
pūjārhāvarisūdana ||
--
(kathaṃ bhīṣmam aham saṅkhye 
droṇam ca madhusūdana |
iṣubhiḥ prati yotsyāmi
pūjārhau arisūdana ||)
--
arjuna said :
O madhusūdana (śrīkṛṣṇa)! , How can I fight against droṇa (ācārya) and , bhīṣma (pitāmaha)? Are they not venerable to me O arisūdana (The One who torments the enemy)?
--

No comments:

Post a Comment