Tuesday, June 10, 2014

आज का श्लोक, ’सहसा’ / ’sahasā’

आज का श्लोक,  ’सहसा’ /  ’sahasā’ 
___________________________

’सहसा’ /  ’sahasā’ - एकाएक,

अध्याय 1, श्लोक 13,

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥
--
(ततः शङ्खाः च भेर्यः च पणवानक-गोमुखाः ।
सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् ॥)
--
भावार्थ :
तब शंख एवं रणभेरियाँ, ढोल और दुंदुभियाँ, अकस्मात् ही बज उठे, और उनसे तुमुल घोर शब्द उत्पन्न हुआ  ।
--
’सहसा’ /  ’sahasā’ - at once, suddenly,

Chapter , śloka 13,

tataḥ śaṅkhāśca bheryaśca
paṇavānakagomukhāḥ |
sahasaivābhyahanyanta
sa śabdastumulo:'bhavat ||
--
(tataḥ śaṅkhāḥ ca bheryaḥ ca
paṇavānaka-gomukhāḥ |
sahasā eva abhyahanyanta
saḥ śabdaḥ tumulaḥ abhavat ||)
--
Meaning :
All of a sudden, conchs, kettledrums, tabors, drums and blared forth causing a tumultuous sound.
 --

No comments:

Post a Comment