Wednesday, September 24, 2014

आज का श्लोक, ’रजसः’ / ’rajasaḥ’

आज का श्लोक, ’रजसः’ / ’rajasaḥ’
___________________________

’रजसः’ / ’rajasaḥ’ - रजोगुण का,

अध्याय 14, श्लोक 16,

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
--
(कर्मणः सुकृतस्य आहुः सात्त्विकम् निर्मलम् फलम् ।
रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् ॥)
--
भावार्थ :
श्रेष्ठ (सात्त्विक) कर्म का फल तो सात्त्विक अर्थात् क्लेश-निवारण, निर्मल, ज्ञान तथा वैराग्य प्रदायक कहा गया है, जबकि राजस कर्म का फल दुःख और तामस का फल अज्ञान कहा गया है ।
--
अध्याय 14, श्लोक 17,

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
--
(सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च ।
प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥)
--
भावार्थ :
सत्त्व (सत्त्वगुण) से ज्ञान का उद्भव होता है, रज (रजोगुण) से लोभ का, और तम (तमोगुण) से प्रमाद एवं मोह तथा अज्ञान का भी उद्भव होता है ।

--

’रजसः’ / ’rajasaḥ’ - of confusion, of passion (rajoguṇa),

Chapter 14, śloka 16,

karmaṇaḥ sukṛtasyāhuḥ
sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkham-
ajñānaṃ tamasaḥ phalam ||
--
(karmaṇaḥ sukṛtasya āhuḥ
sāttvikam nirmalam phalam |
rajasaḥ tu phalam duḥkham
ajñānam tamasaḥ phalam ||)
--
Meaning :
Clarity, peace and happiness, is said the fruit of a noble action (sāttvika-karma), while misery and sorrow is said the fruit of the action done in confusion (rajoguṇa), and ignorance and delusion is said the fruit of the action done without care .
--
Chapter 14, śloka 17,

sattvātsañjāyate jñānaṃ
rajaso lobha eva ca |
pramādamohau tamaso
bhavato:'jñānameva ca ||
--
(sattvāt sañjāyate jñānam
rajasaḥ lobhaḥ eva ca |
pramādamohau tamasaḥ
bhavataḥ ajñānam eva ca ||)
--
Meaning :
From  (sattva-guṇa) / attribute of harmony, comes the knowledge, from  (rajoguṇa) / attribute of passion, comes the greed, while from tamoguṇa / the attribute of inertia,  come the pramāda, / idleness, and moha / distraction, and ajñāna / ignorance as well.
 --

No comments:

Post a Comment