Sunday, September 28, 2014

16/11,

आज का श्लोक,
_______________________

अध्याय 16, श्लोक 11,

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥
--
(चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः ।
कामोपभोगपरमाः एतावत् इति निश्चिताः ॥)
--
भावार्थ :
मृत्यु तक बनी रहनेवाली असंख्य चिन्ताओं से ग्रस्त, विषयभोगों में तत्पर रहनेवाले, और इस बारे में कि ’इससे अधिक और क्या है?’ बिल्कुल सुनिश्चित ।
--
Chapter 16, śloka 11,

cintāmaparimeyāṃ ca
pralayāntāmupāśritāḥ |
kāmopabhogaparamā
etāvaditi niścitāḥ ||
--
(cintām aparimeyām ca
pralayāntām upāśritāḥ |
kāmopabhogaparamāḥ
etāvat iti niścitāḥ ||)
--
Meaning :
Possessed by innumerable worries that stay on until death, extreme enjoyment of the sense-objects is their only aim in the life.  
--

No comments:

Post a Comment