Friday, September 12, 2014

आज का श्लोक, ’राधनम्’ / ’rādhanam’

आज का श्लोक, ’राधनम्’ / ’rādhanam’
____________________________

’राधनम्’ / ’rādhanam’ / ’आराधनम्’ / ’ārādhanam’ - पूजन,

अध्याय 7, श्लोक 22,

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥
--
(सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते ।
लभते च ततः कामान् मया एव विहितान् हि तान् ॥)
--
भावार्थ :
(जो भक्त कामनाओं से मोहित बुद्धि के कारण अन्य देवताओं की शरण में जाता है ... - श्लोक 20, 21,) वह उस श्रद्धा से युक्त होकर उस देवता की आराधना करता है तथा उस देवता से मेरे ही द्वारा किए गए विधान से, वह उन इच्छित भोगों को अवश्य ही प्राप्त कर लेता है ॥
--
 
’राधनम्’ / ’rādhanam’ / ’आराधनम्’ / ’ārādhanam’ - worship,

Chapter 7, śloka 22,

sa tayā śraddhayā yuktas-
tasyārādhanamīhate |
labhate ca tataḥ kāmān-
mayaiva vihitānhi tān ||
--
(saḥ tayā śraddhayā yuktaḥ
tasya ārādhanam īhate |
labhate ca tataḥ kāmān
mayā eva vihitān hi tān ||)
--
Meaning :
(Those who desire their wishes granted, ...See śloka 20, 21,) though people worship other deities through them, I alone fulfill them and they seem to have acquired those gifts from them.
--

No comments:

Post a Comment