Sunday, September 14, 2014

आज का श्लोक, ’राजन्’ / ’rājan’

आज का श्लोक,  ’राजन्’ /  ’rājan’ 
__________________________

’राजन्’ /  ’rājan’  - हे राजा!
 
अध्याय 11, श्लोक 9,

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥
--
(एवं उक्त्वा ततः राजन् महायोगेश्वरः हरिः ।
दर्शयामास पार्थाय परमं रूपं-ऐश्वरम् ॥)
--
भावार्थ :
ऐसा कहते हुए, तब हे राजन् ! महायोगेश्वर श्रीहरि अर्थात् भगवान् श्रीकृष्ण ने अर्जुन के समक्ष अपने परम ईश्वरीय रूप को दिखलाया ।
--
अध्याय 18, श्लोक 76,

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥
--
(राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशव अर्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः ॥)
--
भावार्थ :
(सञ्जय धृतराष्ट्र को संबोधित करते हुए कहते हैं,)
हे राजन् भगवान् श्रीकृष्ण और अर्जुन के इस अद्भुत् पावन संवाद को पुनः पुनः स्मरण करते हुए मैं बारम्बार हर्षित हो रहा हूँ ।
--
अध्याय 18, श्लोक 77,

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥
--
(तत् च संस्मृत्य संस्मृत्य रूपम् अति-अद्भुतम् हरेः ।
विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥)
--
भावार्थ :
हे राजन्! (और इसी प्रकार,) भगवान् श्री हरि के उस अत्यन्त आश्चर्यजनक रूप को भी बारम्बार स्मरण करते हुए मैं पुनः पुनः हर्षित हो रहा हूँ ।
--
’राजन्’ /  ’rājan’ - O King!,

Chapter 11, śloka 9,

evamuktvā tato rājan
mahāyogeśvaro hariḥ |
darśayāmāsa pārthāya
paramaṃ rūpamaiśvaram ||
--
(evaṃ uktvā tataḥ rājan 
mahāyogeśvaraḥ hariḥ |
darśayāmāsa pārthāya
paramaṃ rūpaṃ-aiśvaram ||)
--
Meaning :
O King! saying these words, to arjuna, bhagavān śrīkṛṣṇa, the Great Lord of Yoga-vidyA, revealed His Majestic Divine Form to him.
--
Chapter 18, śloka 76,

rājansaṃsmṛtya saṃsmṛtya
saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ
hṛṣyāmi ca muhurmuhuḥ ||
--
(rājan saṃsmṛtya saṃsmṛtya
saṃvādam imam adbhutam |
keśava arjunayoḥ puṇyam
hṛṣyāmi ca muhurmuhuḥ ||)
--
Meaning :
(sanñjaya, narrating to king dhṛtarāṣṭra, about the happenings at the battlefield, said:)
O King!, remembering repeatedly this mystic sacred conversation between the Lord and arjuna, again and again I feel elated.
--
Chapter 18, śloka 77,

tacca saṃsmṛtya saṃsmṛtya
rūpamatyadbhutaṃ hareḥ |
vismayo me mahān rājan-
hṛṣyāmi ca punaḥ punaḥ ||
--
(tat ca saṃsmṛtya saṃsmṛtya
rūpam ati-adbhutam hareḥ |
vismayaḥ me mahān rājan 
hṛṣyāmi ca punaḥ punaḥ ||)
--
Meaning :
sañjaya, narrating the happenings at the battlefield said to dhṛtarāṣṭra, said, :
O King!, remembering repeatedly this mystic sacred conversation between the Lord and arjuna, again and again I feel elated.
--

No comments:

Post a Comment