Sunday, September 28, 2014

16/12,

आज का श्लोक,
______________

अध्याय 16, श्लोक 12,

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥
--
(आशापाशशतैः बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ॥)
--
भावार्थ :
सैंकड़ों आशाओं के पाश में बंधे हुए, कामना और क्रोध से मोहित, अन्यायपूर्वक धनसंचय करना चाहते हैं ताकि अपनी कामनाओं और विषयभोगों को तृप्त कर सकें ।
--
Chapter 16, śloka 12,

āśāpāśaśatairbaddhāḥ
kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārtha-
manyāyenārthasañcayān ||
--
(āśāpāśaśataiḥ baddhāḥ
kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārtham
anyāyena arthasañcayān ||)
--
Meaning :
(They) Captivated by a hundred (so many) hopes, addicted to pleasures and anger, seek to hoard wealth to fulfill those many cravings after sensuous pleasures.
--

No comments:

Post a Comment