Friday, September 12, 2014

आज का श्लोक, ’राज्यम्’ / ’rājyam’

आज का श्लोक, ’राज्यम्’ / ’rājyam’
____________________________

’राज्यम्’ / ’rājyam’ - राज्य को,

अध्याय 1, श्लोक 32 ,

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥
--
(न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च ।
किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥)
--
भावार्थ :
हे कृष्ण! (मैं) न तो विजय प्राप्त करना चाहता हूँ, और न राज्य तथा उन सुखों को । हे गोविन्द ! हमें (इस तरह से प्राप्त किए गए) राज्य से, भोगों और जीवन से भी भला क्या लाभ है ? जब, ...(आगे अगले श्लोक 33 में)
--
अध्याय 1, श्लोक 33,

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥
--
(येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च ।
ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च ॥)
--
भावार्थ :
जिनके लिए इस राज्य, भोगों तथा सुखों की प्राप्ति की हमें आकाङ्क्षा है, वे सब तो अपना सर्वस्व, अपने प्राणों (की आशा) को भी त्यागकर यहाँ युद्ध में खड़े हैं ।
--
अध्याय 2, श्लोक 8,

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ।
--
(न हि प्रपश्यामि मम-अपनुद्यात्
यत्-शोकम्-उच्छोषणम्-इन्द्रियाणाम् ।
अवाप्य भूमौ-असपत्नम्-ऋद्धम्
राज्यम् सुराणाम्-अपि च आधिपत्यम् ॥)
--
भावार्थ :
चूँकि शत्रुओं से रहित भूमि का स्वामित्व, धन-धान्य से सम्पन्न राज्य तथा देवताओं पर आधिपत्य होने पर भी  मुझे वह उपाय नहीं दिखलाई देता, जो  मेरी इन्द्रियों को सुखा देनेवाले इस शोक से मुझे छुटकारा दिला सके ।
-- 
अध्याय  11, श्लोक 33,

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवेते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥
--
तस्मात् त्वम् उत्तिष्ठ यशः लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम् ।
मया एव निहताः पूर्वम्-एव
निमित्तमात्रम् भव सव्यसाचिन् ॥
--
भावार्थ :
इसलिए हे सव्यसाचिन् / अर्जुन ! उठो, (युद्ध में) यश प्राप्त करो, शत्रुओं पर विजयी होकर, समृद्ध राज्य का उपभोग करो ।  पहले से ही वे मेरे द्वारा मारे जा चुके हैं, तुम तो केवल निमितमात्र हो रहो ।
--
’राज्यम्’ / ’rājyam’ - the (lordship of the) kingdom,

Chapter 1, śloka 32, 
 
na kāṅkṣe vijayaṃ kṛṣṇa 
na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda 
kiṃ bhogairjīvitena vā ||
--
(na kāṅkṣe vijayam kṛṣṇa 
na ca rājyam sukhāni ca |
kim naḥ rājyena govinda 
kim bhogaiḥ jīvitena vā ||)
--
Meaning :
O  kṛṣṇa! Neither (I) desire the victory, nor the kingdom. Of what worth is this kingdom, and of what the sense in living a life enjoying such pleasures?
(While, ... in the next śloka...)
-- 
Chapter 1, śloka 33,

yeṣāmarthe kāṅkṣitaṃ no 
rājyaṃ bhogāḥ sukhāni ca |
ta ime:'vasthitā yuddhe 
prāṇāṃstyaktvā dhanāni ca ||
--
(yeṣām arthe kāṅkṣitam naḥ 
rājyam bhogāḥ sukhāni ca |
te ime avasthitāḥ yuddhe 
prāṇān tyaktvā dhanāni ca ||)
--
Meaning :
Those, for whom we desire the kingdom and the pleasures, having given up their all and everything, and even the (hopes of) their own lives, are standing here on the battle-field,
--
Chapter 2, śloka 8,

na hi prapaśyāmi mamāpanudyād
yacchokamucchoṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamṛddhaṃ
rājyaṃ surāṇāmapi cādhipatyam |
--
(na hi prapaśyāmi mama-apanudyāt
yat-śokam-ucchoṣaṇam-indriyāṇām |
avāpya bhūmau-asapatnam-ṛddham
rājyam surāṇām-api ca ādhipatyam ||)
--
Meaning :
Because, even if I get the kingdom of this land bereft of the enemies and full of affluence, and the lordship of the heavens, I don't see a cause that would drive away my grief that is scorching my senses.
-- 
Chapter 11, śloka 33,

tasmāttvamuttiṣṭha labhasva
jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham |
mayaivete nihatāḥ pūrvameva
nimittamātraṃ bhava savyasācin ||
--
tasmāt tvam uttiṣṭha yaśaḥ labhasva
jitvā śatrūn bhuṅkṣva rājyam samṛddham |
mayā eva nihatāḥ pūrvam-eva
nimittamātram bhava savyasācin ||
--
Meaning :
Therefore stand up , attain the glory of victory. Win over your enemies and enjoy the prosperity of having the kingdom. All those are already killed by Me, be you just an instrument. (And be free of the notion that you killed them.)
-- 

No comments:

Post a Comment