Friday, September 12, 2014

आज का श्लोक, ’राजा’ / ’rājā’

आज का श्लोक, ’राजा’ / ’rājā’  
_______________________

’राजा’ / ’rājā’ - राजा,

अध्याय 1, श्लोक 2,

सञ्जय उवाच :

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत ॥
--
(दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधनः तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत ॥)
--
भावार्थ :
पाण्डवों की व्यूहबद्ध सेना को देखकर तब, आचार्य द्रोण के पास जाकर राजा दुर्योधन ने यह वचन कहा :
--
अध्याय 1, श्लोक 16,

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥
--
(अनन्तविजयं राजा कुन्तीपुत्रः युधिष्ठिरः ।
नकुलः सहदेवः च सुघोषमणिपुष्पकौ ॥
--
भावार्थ :
कुन्तीपुत्र, राजा युधिष्ठिर ने अनन्तविजय नामक शङ्ख तथा नकुल और सहदेव ने सुघोष एवं मणिपुष्पक नामक शङ्ख (बजाये)
--

’राजा’ / ’rājā’  - the king,

Chapter 1, śloka 2,

sañjaya uvāca :

dṛṣṭvā tu pāṇḍavānīkaṃ 
vyūḍhaṃ duryodhanastadā |
ācāryamupasaṅgamya 
rājā vacanamabravīta ||
--
(dṛṣṭvā tu pāṇḍavānīkam 
vyūḍham duryodhanaḥ tadā |
ācāryam upasaṅgamya 
rājā vacanam abravīta ||)
--
Meaning :
sañjaya, said (to king dhṛtarāṣṭra,)
Seeing the army of the pāṇḍavas arrayed for fighting the battle, king duryodhana then approached  to his teacher (ācārya-droṇa), and spoke to him thus:
--
Chapter 1, śloka 16,

anantavijayaṃ rājā 
kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca
sughoṣamaṇipuṣpakau ||
--
(anantavijayaṃ rājā 
kuntīputraḥ yudhiṣṭhiraḥ |
nakulaḥ sahadevaḥ ca
sughoṣa-maṇipuṣpakau ||
--
Meaning :
kuntī's son, King yudhiṣṭhira, blew his conch named 'anantavijaya', while nakula and sahadeva (younger brothers of king yudhiṣṭhira) blew their conches named sughoṣa and maṇipuṣpaka respectively. (younger brother of king yudhiṣṭhira)
-- 

No comments:

Post a Comment