Wednesday, September 24, 2014

आज का श्लोक, ’रणे’ / ’raṇe’

आज का श्लोक, ’रणे’ / ’raṇe’
________________________

’रणे’ / ’raṇe’ - युद्ध में, रणक्षेत्र में,

अध्याय 1, श्लोक 46,
--
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥
--
(यदि माम् -अप्रतीकारम्-अशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा: रणे हन्युः तन्मे क्षेमतरं भवेत् ॥)
--
भावार्थ:
यदि मुझ निहत्थे पर धृतराष्ट्र के पुत्र शस्त्र लेकर आक्रमण करें और वे मुझे मार  डालें , तो यह तो और भी अच्छा होगा ।
--
अध्याय 11, श्लोक 34,
--
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥
--
(द्रोणम् च भीष्मम् च जयद्रथम् च
कर्णम् तथा अन्यान् अपि योधवीरान् ।
मया हतान् त्वम् जहि मा व्यथिष्ठाः
युध्यस्व जेतासि रणे सपत्नान् ॥)
--
भावार्थ :
द्रोण, भीष्म, जयद्रथ,, कर्ण और दूसरे भी ऐसे महायोद्धा मेरे द्वारा पहले से ही मारे जा चुके हैं, तुम इसलिए (निमित्तमात्र बनते हुए) मार डालो, उनसे भयभीत होकर व्यथित मत होओ । तुम युद्ध में अवश्य ही जीतोगे, और शत्रुओं को परास्त करोगे ।
--
’शस्त्रपाणयः’ / ’śastrapāṇayaḥ’ - those with weapons, armed,

’रणे’ / ’raṇe’  - in the war, on the battle-field,


Chapter 1, śloka 46,

yadi māmapratīkāram-
aśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyus-
tanme kṣemataraṃ bhavet ||
--
(yadi mām -apratīkāram-
aśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā: raṇe hanyuḥ
tanme kṣemataraṃ bhavet ||)
--
Meaning :
It will be even better, if the weapon-wielding sons of dhṛtarāṣṭra kill me, while I am unarmed and not resisting.
--
Chapter 11, śloka 34,
--
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
karṇaṃ tathānyānapi yodhavīrān |
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān ||
--
(droṇam ca bhīṣmam ca jayadratham ca
karṇam tathā anyān api yodhavīrān |
mayā hatān tvam jahi mā  vyathiṣṭhāḥ
yudhyasva jetāsi raṇe sapatnān ||)
--
Meaning :
droṇa, bhīṣma, jayadratha, and karṇa, and all other such great warriors have been killed by me already. Therefore, don't fear and hesitate, Fight and kill them. You shall conquer these enemies.
--





No comments:

Post a Comment