Wednesday, April 5, 2023

The Law of Karma

The Insidious Inexorable Law Of Karma :

--

How Philosophy has diverted our attention from the crucial question "Who I?" is evident from the fact that most of people keep trying to find out a way of  मोक्ष / liberation through Karma. Of Course, no anyone howsoever can run away from Karma, but one can sure try to find out what is indeed कर्म / Karma, and exactly Who / what causes the कर्म / Karma to happen? शङ्कराचार्य  points out :

उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ।।

योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया।।९।।

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये।।

यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः।।१०।।

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये।।

वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः।।११।।

(विवेक-चूडामणि)

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।।

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।१६।।

कर्मणोऽपि बोद्धव्यं बोद्धव्यं च विकर्मणः।।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः।।१७।।

(अध्याय ४)

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन्।।१३।।

(अध्याय ५)

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।।

स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।१।।

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।।

न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन।।२।।

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।।

योगारूढस्य तस्यैव शमः कारणमुच्यते।।३।।

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते।।

सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते।।४।।

(अध्याय ६)

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः।।४८।।

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।।

नैष्कर्म्यसिद्धिं परमां संन्यसेनाधिगच्छति।।४९।।

(अध्याय १८)




No comments:

Post a Comment