Monday, April 28, 2025

2/50, 2/55, 3/43

अध्याय २

बुद्धियुक्तो जहाति इह उभे सुकृतदुष्कृते।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।५०।।

श्री भगवानुवाच --

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।।५५।।

अध्याय ३

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।

जहि शत्रुं महाबाहो कामरूपं दुरासदम्।।४३।।

क्या आशय है इन श्लोकों का? 

***

  


No comments:

Post a Comment