Monday, October 27, 2025

The Many Past-Lives.

अध्याय २

दूरेणह्यवरं कर्म बुद्धियोगाद्धनञ्जय।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।४९।।

The culmination of this doctrine is again affirmed in the following verses of the Chapter 10 :

एतां विभूतियोगं च मम यो वेत्ति तत्वतः। 

सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।७।।

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। 

इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।८।।

मच्चिता मद्गतप्राणाः बोधयन्तः परस्परम्। 

कथयन्तं च मां नित्यं तुष्यन्ति च रमन्ति च।।९।।

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।१०।। 

This is how the two kinds of  निष्ठा; (that are synonymous with the three kinds of  श्रद्धा ) define the eligibility of a spiritual seeker 

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। 

सांख्ययोगेन ज्ञानीनां कर्मयोगेन योगिनाम्।।

And, 

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।

सात्विकी राजसी चैव तामसी चैव तां शृणु।।

अध्याय ७

बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते।

वासुदेवः सर्वमिदं स महात्मा सुदुर्लभः।।१९।।

अध्याय ४

श्रीभगवानुवाच -

इमं विवस्वते योगं प्रोक्तवानहमव्ययः।

विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।१।।

एवं परंपराप्राप्तमिमं राजर्षयो विदुः। 

स कालेनेह महता योगो नष्टः परन्तप।।२।।

स एवायं ते मयाऽद्य योगः प्रोक्तः पुरातनः।

भक्तोऽसि मे सखा चेति रहस्यमेतदनुत्तमम्।।३।।

अर्जुन उवाच -

अपरं भवतो जन्म परं जन्म विवस्वतः।

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।४।।

श्रीभगवानुवाच -

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।५।।

अध्याय १०

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय। 

मुनीनामप्यहं व्यासः कवीनामुशना कविः।।३७।।

(कठोपनिषद् - उशनस् वाजश्रवसः ...)

उशनस् - उशना इति वाजश्रवा इति ज्ञातव्यम् 

अध्याय ११

इत्यर्जुनं वासुदेवस्तथोक्त्वा

स्वकं रूपं दर्शयामास भूयः। 

आश्वासयामास च भीतमेनं

भूत्वा पुनः सौम्यवपुर्महात्मा।।५०।।

In this way the Manifest Existence, the world of perceptions is but a part of the Supreme Self  Who enters this Manifest Existence. The same has been declared in the following verse of Chapter 10 -

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन। 

विष्टभ्याहमिदं कृत्स्नमेकांशेनस्थितो जगत्।।४२।।

*** 





No comments:

Post a Comment