Tuesday, June 22, 2021

गीतायोग

योगसञ्ज्ञितम् 

-------------------

तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम्।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ।। २३

(अध्याय ६)

हेयं दुःखं अनागतम् ।। १६

दृष्टृदृश्ययोः संयोगो हेयहेतुः ।। १७

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं 

भोगापवर्गार्थं दृश्यम् ।। १८

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ।। १९

दृष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।। २०

(पातञ्जल योगसूत्र, साधनपाद)

अथ योगानुशासनम् ।। १

योगश्चित्तवृत्तिनिरोधः ।। २

तदा द्रष्टुः स्वरूपेऽवस्थानम् ।। ३

(पातञ्जल योगसूत्र, समाधिपाद)

***

No comments:

Post a Comment