Friday, February 3, 2023

सिद्धानां कपिलो मुनिः

सिद्धिगीता : श्रीमद्भगवद्गीतायाम्

--

2/48,

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।४८।।

(अध्याय २)

3/4,

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।।

न च संन्यसनादेव सिद्धिं समधिगच्छति।।४।।

(अध्याय३)

4/12,

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता।।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।।१२।।

4/22,

यदृच्छा लाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।२२।।

(अध्याय४)

7/3,

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।।

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः।।३।।

(अध्याय ७)

10/26,

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।। 

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।२६।।

(अध्याय १०)

11/36,

स्थाने हृषीकेश तव प्रकीर्त्या

जगत्हृष्यत्यनुरज्यते च।।

रक्षांसि भीतानि दिशो द्रवन्ति

सर्वे नमस्यन्ति च सिद्धसङ्घाः।।३६।।

(अध्याय ११)

12/10,

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।।

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि।।१०।।

(अध्याय १२)

14/1,

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।१।।

(अध्याय १४)

16/14,

असौ मया हतः शत्रुर्हनिष्ये चापरानपि।।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी।।१४।।

16/23,

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम्।।२३।।

(अध्याय १६)

18/13,

 पञ्चेमानि महाबाहो कारणानि निबोध मे।।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्।।१३।।

18/26,

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।।

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते।।२६।।

18/45,

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।।४५।।

18/46,

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।४६।।

18/50,

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।।

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा।।५०।।

(अध्याय १८)

--

पातञ्जल योगसूत्र :

समाधिसिद्धिरीश्वरप्रणिधानात्।।४५।।

(साधनपाद)

जन्मौषधिमन्त्रतपः समाधिजा सिद्धयः।।१।।

(कैवल्यपाद)

सत्त्वपुरुषयोरत्यन्तसंकीर्णयोः प्रत्ययाविशेषाद् भोगः परार्थत्वादन्यस्वार्थसंयमात्पुरुषज्ञानम्।।३६।।

ततः प्रातिभश्रवणवेदनादर्शास्वादवार्ता जायन्ते।।३७।।

ते समाधावुपसर्गा व्युत्थाने सिद्धयः।।३८।।

(विभूतिपाद)

--

इति भारद्वाजेन शास्त्रिणा विनयेन संकलिता :

श्रीमद्भगवद्गीतायाम्

।। सिद्धिगीता ।।

।।श्रीकृष्णार्पणमस्तु।।

***

No comments:

Post a Comment