Tuesday, August 8, 2023

द्वौ, द्वौ इमौ,

~~ 13/1, 13/2, 15/16, 16/6 ~~

--

अध्याय १३

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।१।।

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।२।।

अध्याय १५

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।। 

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।१६।।

अध्याय १६

द्वौ भूतसर्गौ लोकेऽस्मिन् आसुर एव च।।

दैवो विस्तरशः प्रोक्त आसुर पार्थ मे शृणु।।६।।

--



No comments:

Post a Comment