Friday, August 11, 2023

Dharma and Religion.

Religion, Tradition and revolution.

--

This could be better understood by;

For example;

By the comparison of a Physician with a Physicist.

Religion is Practice, while Dharma is Learning and Discovery.

Physician like a Professional, Doctor, Lawyer has to "practice" something, a skill for earning his livelihood, while a  Physicist has first of all to postulate, to  think over and examine and verify the truth or falsehood about whatever he might have thought about or postulated in the beginning of his enquiry.

Another such example could be of an amateur Musician, and of a Maestro,  who Composed independently a tune, a "signature tune" of his own, where his style is at once recognized only by the experts.

With reference to Gita :

श्रेयः is the धर्म, while अभ्यास / the practice is but the skill, the Tradition, or the Religion. 

Practice is skill, expertise, while the Discovery is the Excellence.

To elaborate upon this fundamental difference between the two let us see how the word  श्रेयः  has been used as the synonym of  धर्म  in the following verses:

निमित्तानि च पश्यामि विपरीतानि केशव।।

श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।३१।।

(अध्याय १)

गुरूनहत्वा हि महानुभावाञ्छ्रेयो भोक्तुमपीह लोके।।

हत्वार्थ-कामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिर-प्रदिग्धान्।।५।।

(अध्याय २)

कार्पण्यदोषोपहृतस्वभावः

पृच्छामि त्वां धर्म-सम्मूढचेताः।।

यत् श्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।७।।

(अध्याय २)

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।।

धर्माद्धि युद्धात् श्रेयोऽन्यत्क्षत्रियस्य न विद्यते।।२१।।

(अध्याय २)

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।।

तदेकं वद निश्चित्य येन श्रेयः अहमाप्नुयाम्।।२।।

(अध्याय ३)

देवान्भावयतानेन ते देवा भावयन्तु वः।।

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।।११।।

(अध्याय ३)

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्।।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।३५।।

(अध्याय 3)

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।।

यत् श्रेयः एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्।।१।।

(अध्याय ५)

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते।।

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।१२।।

(अध्याय १२)

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।।

आचरत्यात्मनः श्रेयस् ततो याति परां गतिम्।।२२।।

(अध्याय १६)

***


No comments:

Post a Comment